________________
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) इदानीं द्रष्टव्यम् अनेन निवन्धन अस्मिन् पादे अधिकरणरचनायाम् (१) कति कीदृशा नियमा अत्र सङ्कलिताः । ( २ ) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः । ( ३ ) काश्च श्रुतय. कैश्च सूत्रः उपजीव्यत्वेन गृहीताः।
( ४ ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिर्भविष्यति इति । एते च चत्वार. विषयाः अधस्तात् क्रमेण प्रदश्यन्ते, तत्र प्रथमस्तावत्
(१) कति च कीदृशा नियमा अत्र संकलिताः । अत्र न कोऽपि नियम संकलितः, अतो द्रष्टव्यम्
(२) कति च दोषाः कस्य भाष्यस्य कथं संहत्ताः । इति ।
तंत्र ४।२।२ अधिकरणे नि-व-भाष्ययो. "तन्मनः प्राणः उत्तरात् ४।२।३ सूत्र अधिफरणस्य अनारमात् दोष।
४।२।३ अधिकरणे नि-व-भाष्ययो “सोऽध्यक्षे तदुपगमादिभ्यः” ४।२।४ सूत्रे अधिकरणस्य अनारम्मात् दोष।
तत्रैव रा-म-श्रीप-व-भाष्येषु भूतेषु तच्छ्रुते" ४।२।५ सूत्रे अधिकरणस्य आरम्भात् दोषः।
तत्रैव माध्वभाष्ये "नैकस्मिन् दर्शयतो हि" ४।२।६ सूत्रे अधिकरणस्य आरमात् दोषः।
४।२।५ अधिकरणे रा-नि-म-श्रीप-व-भाष्येषु “तदपीतेः संसारव्यपदेशात्” ४।२।८ सूत्रे अधिकरणस्य अरचनाया दोषः ।
___।२।६ अधिकरणे रा-नि-म-श्री-श्रीप-व-भाव्येषु "प्रतिषेधात् इति चेन्न शारीरात्" ४।२।१२ सूत्रे अधिकरणस्य अनारम्भात् दोषः ।
४।२।७ अधिकरणे वल्लभभाष्ये "तानि परे तथा बाह" ४।२।१५ सूत्रे अधिकरणस्य अनारम्भात् दोषः।
४।२।८ अधिकरणे नि-श्री-भाष्ययोः "अविभागो वचनात्” ४।२।१६ सूत्रे अधिकरणस्य अनारम्भात् दोष ।
४।२।१० अधिकरणे म-नि-भाष्ययोः “रम्यनुसारी” ४।२।१८ .सूत्रे अधिकरणस्य अनारम्भात् दो५ ।
तत्रैव रा-नि-श्रीप-व-भाष्येषु “निशि नेति चेन्न सम्बन्धस्य यावदेहभावित्वात् दर्शयति च" ४।२।१९ सूत्रे अधिकरणस्य आरम्भात् दोष ।
४।२।११ अधिकरणे नि-म-व-भाज्येपु “अतश्चायनेऽपि दक्षिणे" ४।२।२० सूत्रे अधिकरणस्य अनारम्भात् दोप. ।