SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) इदानीं द्रष्टव्यम् अनेन निवन्धन अस्मिन् पादे अधिकरणरचनायाम् (१) कति कीदृशा नियमा अत्र सङ्कलिताः । ( २ ) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः । ( ३ ) काश्च श्रुतय. कैश्च सूत्रः उपजीव्यत्वेन गृहीताः। ( ४ ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिर्भविष्यति इति । एते च चत्वार. विषयाः अधस्तात् क्रमेण प्रदश्यन्ते, तत्र प्रथमस्तावत् (१) कति च कीदृशा नियमा अत्र संकलिताः । अत्र न कोऽपि नियम संकलितः, अतो द्रष्टव्यम् (२) कति च दोषाः कस्य भाष्यस्य कथं संहत्ताः । इति । तंत्र ४।२।२ अधिकरणे नि-व-भाष्ययो. "तन्मनः प्राणः उत्तरात् ४।२।३ सूत्र अधिफरणस्य अनारमात् दोष। ४।२।३ अधिकरणे नि-व-भाष्ययो “सोऽध्यक्षे तदुपगमादिभ्यः” ४।२।४ सूत्रे अधिकरणस्य अनारम्मात् दोष। तत्रैव रा-म-श्रीप-व-भाष्येषु भूतेषु तच्छ्रुते" ४।२।५ सूत्रे अधिकरणस्य आरम्भात् दोषः। तत्रैव माध्वभाष्ये "नैकस्मिन् दर्शयतो हि" ४।२।६ सूत्रे अधिकरणस्य आरमात् दोषः। ४।२।५ अधिकरणे रा-नि-म-श्रीप-व-भाष्येषु “तदपीतेः संसारव्यपदेशात्” ४।२।८ सूत्रे अधिकरणस्य अरचनाया दोषः । ___।२।६ अधिकरणे रा-नि-म-श्री-श्रीप-व-भाव्येषु "प्रतिषेधात् इति चेन्न शारीरात्" ४।२।१२ सूत्रे अधिकरणस्य अनारम्भात् दोषः । ४।२।७ अधिकरणे वल्लभभाष्ये "तानि परे तथा बाह" ४।२।१५ सूत्रे अधिकरणस्य अनारम्भात् दोषः। ४।२।८ अधिकरणे नि-श्री-भाष्ययोः "अविभागो वचनात्” ४।२।१६ सूत्रे अधिकरणस्य अनारम्भात् दोष । ४।२।१० अधिकरणे म-नि-भाष्ययोः “रम्यनुसारी” ४।२।१८ .सूत्रे अधिकरणस्य अनारम्भात् दो५ । तत्रैव रा-नि-श्रीप-व-भाष्येषु “निशि नेति चेन्न सम्बन्धस्य यावदेहभावित्वात् दर्शयति च" ४।२।१९ सूत्रे अधिकरणस्य आरम्भात् दोष । ४।२।११ अधिकरणे नि-म-व-भाज्येपु “अतश्चायनेऽपि दक्षिणे" ४।२।२० सूत्रे अधिकरणस्य अनारम्भात् दोप. ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy