SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ २ दोपी र दोपा rrrrr . चतुर्याध्याय द्वितीयपादसमालोचनम् २२३ तत्रैव माध्वमाप्ये "योगिन प्रति च मयत मा चैते' ४।२।२१ सूत्रे अघि करणस्य आरम्भात दोष । एव च अस्मिन् पादे भाप्याणा दोपसमाहारे कृते दृश्यतेમાનામ अधिकरणम्य अरचनाया अधिकरणस्य रचनाया નિનામાળે ७ दोपा १ दोप વર્મમાળે २ दोपी रामानुजमाप्ये मायभाये શ્રીપતિમાગે २ टोपी શ્રીખમાળે २ , इति वक्त शक्यते । तथा च अस्मिन् पादे कर भास्करमाप्पयो दोपामाप । इवानी द्रव्यम् (३) काच श्रुतयः फैध सूत्रः उपजी पवन गृहीताः । तत्र प्रयमाधिकरणे "पाइमनसि दर्शनादाय" ४।२।१ इति सूत्रे “બચ સો પુરુષ પ્રયતો વાહમનસિ સપઘતે मन प्राणे, प्राणस्तजास, तेज परस्या देवतायाम्" (छ० ६।८।६ ) द्वितीयाधिकरणे "तन्मन प्राण उतरात्" ४।२।३ इति सूत्रे "अन्नभयं हि सोम्य मन आपोमय प्राण" (छा० ६/५/४ ) "मन प्राणे" (छा० ६।८।६) तृतीयाधिकरणे “सोऽध्यक्षे तदुपगमादिभ्य" ४।२।४ इति सूत्रे '५वमेव इमम् आत्मानम् मन्तकाले सर्व प्राणा अमिसमायन्ति" (वृ० ४।३।३८) 'तमुकामन्त प्राणोऽनूलामति" (पृ० ४।४।२) "स विशानो भवति"( पृ० १।४।२ ) "भूतेषु तपते" ४।२।५ इति सूत्रे । __ "माणस्तेमसि" (छा० ६।८।६ ) चतुर्थाधिकरणे “समाना पावत्युपामादमृतत्व पानुपोप्य' ४।२१७ इति सूत्रे
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy