Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 509
________________ चतुर्याध्याये द्वितीय पादा--सप्तम घागादिलपाधिकरणम् २१९ उन्न मणम् अमाभूतमेव । "44 सन् ममाप्यति" (पृ ८।८।६) इत्यत्र यत् अर्यत उक्तम्, तदेव अत्र पनय उपदिधम् । अत "प्रतिपेधादिति चेत् न शारीरात्” इति समप्रसूत्र पूर्व पसत्वेन व्याख्येयम् । तदेव करमाप्ये हनम् । तेन युत्यनुरोधात् अत्र अधिकरणारम्म सगत एव । ११२ विपनियमात् । न च श्रुतिविरुदप्यास्याने कृते युतिमगति ध्याहन्येत, प्यामन्यापि अत्यनाभिनत्व च भाज्यते । अतोऽत्र अधिकरणारम्भ संगम एव। सूत्रद्धयस्य एकी करण प्राचीनतरपाटप्रदर्शन यिना न ग्रहणीयम् । र्थ विरोपनियमात् । शफरमतेन एतत् तु पूर्वपतनम् । तत्र देतु तु उक्त एव । रामानुमादीना मते मत सिद्धान्तसूत्वेन महणात दोष एव पाच्य । (२) "स्पष्टो पाम्" ४।२।१३ (५०९) इत्यत्र "स्पष्ट" इति पदसत्त्वे मपि "हि एकेपाम्" इति पद्यात् साकक्षित्वं सिध्यत्येव, अतो नास्य अधिकरणाम युक्तम्, કર્થ મામાન્યનિયમાન, વિનિયમાથી માચ્છનાનીનાં મન પતતું સુત્ર પૂર્વવરોબ્લેન परितम् । शंकरमतेन "तदि पृयक स्वम् तथा सिद्धान्तसूचकम् , श्रोतसिद्धान्तानुरोधात् । अत्र कचित् मन्यतिरन्ते गप रमतेन पासूत्रस्य सिद्धान्तसूत्रत्वेन महणम् मसंगतमिति । “न तु" प्रभृतिपूर्वपश्यनिरासकलिंगामापादिति च । तप, "स्पष्टो केपाम्" इत्यत्र हि-सदस्य तधात्वेन या यानाईत्वात् । किच्च पूर्वमने शरीरात् प्राणोमान्तिपसिद्धान्तस्य पूर्वपक्षत्वेन महणात , तथा चारीमत् प्राणोत्मातिापसिद्धान्तम्य सिद्धान्तत्वेन वर्णनात् , बुद्धिस्य सिद्धान्तम्यर पापल्य कल्पयितुं शक्यते । म एव सिद्धान्त मत्र "स्पष्ट" इति शब्देन स्मारित एव । अतो न निषेधार्थकपृयकशनग्रहणावकाश । मन्ययाकल्पने प्रीतसिद्धान्तविरोध दुप्परिदरणीय एवेति प्रतिमाति ।। (३) 'स्मत च" ४।२।१४ (५१०) इत्यत्र प्रथमान्तपदामापात तथैव । કર્યું સામાન્ય નિયમત, પછાત દેતુસમુચાયત્ત્વમપિ છmતે દઇ વિરોધનિયમાન્ ! પર अषिकरणार मात् अधिकरणसमातिब्ध अत्र योदया। सप्तम पागादिलयाधिकरणम्। . ____ अत्र "तानि परे तथा साहे४।२।१५ (५११) इति सूत्रस्य तात्पर्यम् अपराध्य अस्य पागादिलयाधिकरण” नाम । तत्र पलममाप्यं विहाय सर्वेषु माप्येषु मधिकरणम् भारव्य मिति इत्यते । तत्र श-मा म माप्येषु भनेन एकेन सूत्रण एतत् सप्तमाधिकरण रचितम् । रा-श्रीपમાધયો તૌવ પાર્ષિ વક્ષિતનુ નિખ્યામાળે તુ સુત્રયાત્મક્તવયતૃતીયારિખu प्रधर्म सूत्रम् । श्रीकण्ठमाप्ये सूत्रद्वयात्मकतनीयपठाधिकरणस्य प्रथम सूत्रम् । पहलममाप्ये तबीयतृतीयाधिकरणस्य नवप्नु सूत्रेषु एतद्धि नवमं सूत्रम् । अत्र "तानि" इति प्रथमान्तदात् अस्प अधिकरणामकत्व संगतम् । ४र्थ सामान्य

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555