SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ चतुर्याध्याये द्वितीय पादा--सप्तम घागादिलपाधिकरणम् २१९ उन्न मणम् अमाभूतमेव । "44 सन् ममाप्यति" (पृ ८।८।६) इत्यत्र यत् अर्यत उक्तम्, तदेव अत्र पनय उपदिधम् । अत "प्रतिपेधादिति चेत् न शारीरात्” इति समप्रसूत्र पूर्व पसत्वेन व्याख्येयम् । तदेव करमाप्ये हनम् । तेन युत्यनुरोधात् अत्र अधिकरणारम्म सगत एव । ११२ विपनियमात् । न च श्रुतिविरुदप्यास्याने कृते युतिमगति ध्याहन्येत, प्यामन्यापि अत्यनाभिनत्व च भाज्यते । अतोऽत्र अधिकरणारम्भ संगम एव। सूत्रद्धयस्य एकी करण प्राचीनतरपाटप्रदर्शन यिना न ग्रहणीयम् । र्थ विरोपनियमात् । शफरमतेन एतत् तु पूर्वपतनम् । तत्र देतु तु उक्त एव । रामानुमादीना मते मत सिद्धान्तसूत्वेन महणात दोष एव पाच्य । (२) "स्पष्टो पाम्" ४।२।१३ (५०९) इत्यत्र "स्पष्ट" इति पदसत्त्वे मपि "हि एकेपाम्" इति पद्यात् साकक्षित्वं सिध्यत्येव, अतो नास्य अधिकरणाम युक्तम्, કર્થ મામાન્યનિયમાન, વિનિયમાથી માચ્છનાનીનાં મન પતતું સુત્ર પૂર્વવરોબ્લેન परितम् । शंकरमतेन "तदि पृयक स्वम् तथा सिद्धान्तसूचकम् , श्रोतसिद्धान्तानुरोधात् । अत्र कचित् मन्यतिरन्ते गप रमतेन पासूत्रस्य सिद्धान्तसूत्रत्वेन महणम् मसंगतमिति । “न तु" प्रभृतिपूर्वपश्यनिरासकलिंगामापादिति च । तप, "स्पष्टो केपाम्" इत्यत्र हि-सदस्य तधात्वेन या यानाईत्वात् । किच्च पूर्वमने शरीरात् प्राणोमान्तिपसिद्धान्तस्य पूर्वपक्षत्वेन महणात , तथा चारीमत् प्राणोत्मातिापसिद्धान्तम्य सिद्धान्तत्वेन वर्णनात् , बुद्धिस्य सिद्धान्तम्यर पापल्य कल्पयितुं शक्यते । म एव सिद्धान्त मत्र "स्पष्ट" इति शब्देन स्मारित एव । अतो न निषेधार्थकपृयकशनग्रहणावकाश । मन्ययाकल्पने प्रीतसिद्धान्तविरोध दुप्परिदरणीय एवेति प्रतिमाति ।। (३) 'स्मत च" ४।२।१४ (५१०) इत्यत्र प्रथमान्तपदामापात तथैव । કર્યું સામાન્ય નિયમત, પછાત દેતુસમુચાયત્ત્વમપિ છmતે દઇ વિરોધનિયમાન્ ! પર अषिकरणार मात् अधिकरणसमातिब्ध अत्र योदया। सप्तम पागादिलयाधिकरणम्। . ____ अत्र "तानि परे तथा साहे४।२।१५ (५११) इति सूत्रस्य तात्पर्यम् अपराध्य अस्य पागादिलयाधिकरण” नाम । तत्र पलममाप्यं विहाय सर्वेषु माप्येषु मधिकरणम् भारव्य मिति इत्यते । तत्र श-मा म माप्येषु भनेन एकेन सूत्रण एतत् सप्तमाधिकरण रचितम् । रा-श्रीपમાધયો તૌવ પાર્ષિ વક્ષિતનુ નિખ્યામાળે તુ સુત્રયાત્મક્તવયતૃતીયારિખu प्रधर्म सूत्रम् । श्रीकण्ठमाप्ये सूत्रद्वयात्मकतनीयपठाधिकरणस्य प्रथम सूत्रम् । पहलममाप्ये तबीयतृतीयाधिकरणस्य नवप्नु सूत्रेषु एतद्धि नवमं सूत्रम् । अत्र "तानि" इति प्रथमान्तदात् अस्प अधिकरणामकत्व संगतम् । ४र्थ सामान्य
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy