SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ २१८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) जन्यः अन्यः दोप. जातः । न तथा शंकरपक्षे । न वा “इति चेत" इति-पघटितसूत्रस्य पूर्वपक्षसिद्धान्तपक्षात्मकत्वेन समग्रस्य न पूर्वपक्षत्वं युक्तं, किन्तु सिद्धान्तपक्षत्वमेव सगतम् । परन्तु शंकरभाष्ये "प्रतिषेधादिति चेन्न शारीरात्" (४।२।१२) इति समयसूत्रं पूर्वपक्षत्वेन व्याख्यातम् , अतः असंगतम् इति वाच्यम् ? तन्न “अन्यथात्व शब्दादिति चेन्नाविशेषात्" ३।३।६ सूत्रस्य अधिकसमित्या पूर्वपक्षत्यमेव दृश्यते । ततश्च तत्सूत्रार्थेऽपि शकर रामानुजमतयोः मध्ये महान् प्रभेदो दृश्यते । शंकरमतेन सद्योमुक्ति: रीक्रियते, रामानुजमतेन तु तत् न अंगीक्रियते । सधोमुक्तिप्रविलापनं तु श्रुतिविरुद्धम् । “न तस्य प्राणा उकामन्ति प्रस्लेव सन् ब्रमाप्येति" (बृ ४१४६) "न तस्य प्राणाः उकामन्ति अत्रैव समवलीयन्ते ब्रमेव सन् ब्रह्माप्येति" (नृ ता ५/८) इत्यादिश्रुतिभ्यः अतिस्पटतया ज्ञानिन प्राणोत्क्रमणं प्रतिसिद्धमेव । नृसिहतापनीये तु तस्य "इहैव"-पदेन अस्मिन् एव शरीरे अवस्थिते सति प्राणोत्क्रमणनिषध तथा ब्रमणि विलय. इति उभयमेव उक्तम् । अतः सद्योमुक्ति ज्ञानिनः अनगीकर्तुं न शक्यते । ततश्च सूत्राक्षरतः यज् ज्ञायते, तेन प्राणोत्क्रमणं शरीरात् इति निषिध्य शारीराज्जीवादेव भवति इत्येव प्रस्तूयते इति व्यासाभिप्रायत्येन यत कलपन तदपि न सगतम् । यत. उत्क्रान्तिकथा, मृत्युकालमेव विषयीकरोति, मृत्युश्च शरीरात् प्राणनिर्गमनम् इत्येव प्रसिद्धम्, न तु शारीरात् जीवात् इति कचित् । यदि शारीरात् जीवात् प्राणोत्क्रमणं कदाचिदपि भवेत् , तदा सदैव जीव शरीरे तितु, तस्य प्राणा एवं केवल उस्कमेत् देहा बहिर्गच्छेत् इत्येव सिद्धत् । तदेव शारीरात् प्राणोत्क्रमणस्य निषेधोऽपि कथञ्चित् संगच्छेत । न तु जोवः सदैव शरीरे तिष्ठति । स्थूलशरीरस्य अनित्यत्वात् , अत एतादृशकल्पन नितराम् अस्वाभाविकम् बहुश्रुतिविरुद्धं च । अतः शारीरीत् जीवात् प्राणोत्क्रमणकल्पन न संगतम् । अत. तादृशासगतकल्पनमेव अत्र सूत्रकारः पूर्वपक्षत्वेन गृहीत, खण्डित च परसूत्रे इत्येव समीचीन मतम् । अथ यदि कल्प्येत, प्राणोत्क्रमणनिषेधस्य तात्पर्य प्राणादिभिः सह जीवाना ब्रह्मप्राप्त्यर्थत्वम् । न तु अत्रैव प्राणस्य लया जीवस्य ब्रह्मत्वप्राप्तौ इति, तदापि न संगतं कल्पन भवति। न वा ब्रह्मलोकादिमिनरूप. जीवस्य उत्क्रान्तिपक्षः तेन प्रतिष्ठापितो भवति। "ब्रह्मैव सन् ब्रह्माप्येति" (८१८१६) इति वचनात् । अत्र “प्रमेव सन्” इति पदात् जीवनह्मणोः प्राप्यापकत्वरूपसम्बन्धस्य निषेधः उच्यते । “ब्रह्म वेद प्रमेव भवति" (मु ३।२।१ ) इति श्रुतेश्च । अतः एवमपि ब्रह्मज्ञस्य ब्रह्मलोकगमनरूपोमान्ति साधयितुं न शक्यते । नीव मूत्वा ब्रह्मप्राप्तौ गमनस्य असम्भवात् । एव-कारेण ब्रह्माभिन्नत्वमेव उद्घोष्यते, भेदलेशोऽपि निवाथ्यते । भिन्नयोरेव प्राप्यापकसम्बन्धः ग्रामप्राप्तौ इस सम्भपति । जलान्तर्गतजलस्य न जलप्राप्तिः, पटाकाशस्य न आकाराप्राप्तिः कचिद् भवति। अतः अत्र लोकान्तरगमनरूपायाः उत्क्रान्तः विधानं ज्ञानिन: असंगतमेव। नृसिंहतापनीय उत्क्रान्तिनिषधानन्तरं प्राणानां प्रविलयः एव उक्त:, "इहैव समवलीयन्ते” इत्यनेन । अतः ब्रह्मविदः प्राणाना जीवेन सह
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy