________________
पर्याध्याये दितीय. पाद:--पष्ठ मविपेषाधिकरणम् २१७
पठ प्रसिपेघाधिकरणम् । अप्र "प्रतिपादिनि चेन मारीरान' १२।१२ (५०८) इति सतम्य "प्रतिपेयात्" इति पदान् अस्य प्रतिपधाधिकरण" नाम। तम सफर भाग र भाप्पयो अनेन अधिकरणम् आर०५म् , रा-नि-म-श्री-श्रीप-य-माप्येतुन तथा । गर-गाय पनत् सत्र मात्रया म+-तदीयपठाधिकरणस्य प्रथम सयम, मामागे समस्या मातीयपहाधिरणस्य प्रथम सत्रम्, परसनस्य एतत्
पन्चेन पटनात् । राधीप-माययाम्नु तत सन तटीय-4-माधिकरणस्य सप्तमु सूत्रेषु पाठ सूत्रम् , निपार्य भाष्ये तदीयहितीयापिकरणस्य मतमु मषु पाठ सूत्रम् , मध्वभाप्ये तदीयपहाधिन रणम्य अटा मापु पष्ठ सनम् । श्री। समाप्ये तदाय-पच्चमाधिकरणस्य परमु सोपु पधर्म ममम, यमाणे तु तदीय-तृतीयाधिारणस्य नवमु सत्रेयु पष्ठं सत्रम् । तय समयम्---
१। "मतिपधादिति नेप शारीरात' २२ (५०८)
"पष्टो परे" १२।१३ (५००) ३। "मप्यते च ४९४ (०१०)
मन ()"प्रतिपादिति चेग शारीरात्' ५१२१२ (५०८) इत्यत्र प्रयमा-तप-] भावात् नास्य अधिकरणामान्य, र सामान्यनियमान् । तथैव "इति चेत्" इति पात् च ५म विपनियमात् । क्यापि यदि "प्रतिधान्” इति १५-यन्तपदेन सह “न उत्क्रान्ति" इत्येव फधित् प्रयमा-तपद अनुपयते फम्य प्रतिपेध इति आदिशानुरोधात त] १४श पिरोपनियमानु सारेणेव अत्र अधिकारणाम फर्व शक्यते । एयं च "इति चेत्" इति पद घटितस्य पतस्य समस्यापि अधिकरणारमय युज्यते ण्व। मा-रा-नि-श्री श्रीप माप्येषु "प्रतिधादिति चेन शरीरात सोपाम्" इति पफ सत्रं पठितम् । श-म-व-माप्येषु तु “पटो सम्" इति अपर सनम् । तय सनदयं न एकीय पट्यते । तेा मध्ये सकरमाप्ये एव
आपकरण रचितम् , मध्यप ममाप्ययोस्तु न-इत्यपि हत्यते । अथ यदि रा नि-म-श्री श्रीप भाप्यानुसारेण समवयम् ॥कमेव म्यात्, वा तेषु मान्येषु अधिकरणस्य अनार-माद तेामेव વાળ મતિધ્યમ્ ૨ જી વિપનિયમાનુસારેગ પરગણ્ય વનીયત્વાન, વચ્છમનીષસ્થાપ तथैव । तन्मते प्रयासमवेऽपि नाधिकरण रचितम् । मास्करस्य न वोप । ५फीसूत्रव्येन तन्मते अधिकरण रचितमेव यत तन्मते "प्रतिपात्" इति पञ्चम्यन्तपदेन सह हनीयमयमान्तपदस्य सत्वाच । ततश्च चतुर्यापिकरणेन सह सम्बन्धात् पञ्चमाधिकरणत विषयमेवात् “भतिपात इति चेन्न सारी रात्" इति सत्रस्य यगधिकरणार मकव समुचितमेव , ६ष्ठ विशेषनियमात् । अत सरपक्षेप्यक्तिवयं तथा रामानुजपक्षे व्यक्तिपटकमपि नियमानुगृहपात् शबपक्षस्व ज्यायस्त्वम् इत्येव सिध्यति । ततध रामानुजादिपक्षे पश्चमाधिकरणस्य अस्वीकारात् अधिकरणनियमलन
२८