SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ २१६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( ३यः पादः ) नियमात्, १२श विशेषनियमाच्च । परसूत्रे मतत्रयानुसारेण अधिकरणारम्भात् अत्र अधिकरणसमाप्तिरपि कल्पयितुं शक्यते । पञ्चमं संसारव्यपदेशाधिकरणम् अत्र “तदापीतेः संसारव्यपदेशात् ४ २२८ (५०४ ) इति सूत्रस्य 'ससारख्यपदेशात् ' इति पदात् अस्य " संसारव्यपदेशाधिकरण" नाम । तत्र अनेन सूत्रेण श-मा-श्री- भाष्येषु अधिकरणम् आरब्धं, शिष्टेषु तु न । तत्रापि श -भा-भाष्ययोः चत्वारि सूत्राणि गृहीतानि, श्रीकण्ठमाप्ये तु षट् सूत्राणि । पुनः श-भा - रा - श्री श्रीप - भाष्येषु एतद्धि पञ्चमम् अधिकरणं, निम्बार्क - भाष्ये द्वितीयाधिकरणं, माध्वभाष्ये षष्ठाधिकरण, तथा वल्लमभाष्ये तृतीयाधिकरणम् । रामानुजश्रीपतिमाप्ययोः एतत् सूत्र सूत्रसप्तकात्मकतदीयपञ्चमाधिकरणस्य द्वितीयम् सूत्र, निम्बार्कमाज्ये सूत्रसप्तकात्मकतदीयद्वितीयाधिकरणस्य द्वितीयं सूत्रम्, माध्यमाज्ये सूत्राष्टकात्मक-तदीयषष्ठाधिकरणस्य द्वितीय सूत्र, श्रीकण्ठभाष्ये सूत्रपट्कात्मकतदीयपञ्चमाधिकरणस्य प्रथम सूत्र, वल्लभभाष्ये तदीयतृतीयाधिकरणस्य नवसु सूत्रेषु द्वितीयं सूत्रम् । तच्च सूत्रचतुष्टयम् १। 'तदापीते संसारव्यपदेशात् ' ४|२|८ (५०४ ) २। 'सूक्ष्म प्रमाणतश्च तथोपलब्धे' ४/२/९ (५०५ ) ३ | 'नोपमर्देनात' ४|२|१० (५०६ ) ४। 'अस्यैव चोपपत्तेरेष ऊष्मा ४/२/११ (५०७ ) अत्र ( १ ) 'तदापीते. संसारख्यपदेशात् ' ४।२।८ (५०४ ) इत्यत्र 'तत्' इति प्रथमान्तपदात् अस्य अधिकरणारम्भ कन्वं सगतम्, ४र्थ सामान्यनियमात् । 'तत् आ अपीते' इति पदच्छेदात् । विषयश्रुतिमेदात् तत्-शब्दस्य पूर्वप्रकृतापेक्षत्व न वाधकम् । ४र्थ सामान्यनियमात् । रा-म-नि-श्रीप-व-भाष्येषु अधिकरणस्य अरचनाया दोष. | ( २ ) 'सूक्ष्मं प्रमाणतश्च तथोपलब्धे' ४/२/९ (५०५ ) इत्यत्र 'सूक्ष्मम्' इति प्रथमान्तपदसत्त्वेऽपि च-कारात् नास्य अधिकरणारम्भकत्वम् । अत्र ऐकमत्यं सर्वेषाम् । ४र्थं सामान्यनियमात्, ६ष्ठ विशेषनियमाच्च । ( ३ ) 'नोपमर्देनात. ' ४।२।१० (५०६ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणा रम्मकत्वम् । ४र्थ सामान्यनियमात् । 'अत' पदादपि बाघ, ७म विशेषनियमात् । ( ४ ) 'अस्यैव चोपपत्तेरेष ऊष्मा ४/२/११ (५०७ ) इत्यत्र 'ऊष्मा' इति प्रथमान्तपदसत्त्वेसपि 'अस्य'-पदात् तथा 'च' पदाच्च अस्य साकाक्षत्वात् न अधिकरणारम्भकत्वम् । ४र्थं सामान्यनियमात् च-काराच वाघ. ६ष्ठ विशेषनियमात् । 3 परसूत्रे अधिकसम्मत्त्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः संगच्छते ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy