SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ २२० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) नियमात् । ततशब्दस्य पूर्वप्रकृतापेक्षत्वं तु न अत्र वाधकम् , तथापि हि-शब्देन विवेयभेदात् १२श विशेषनियमात् अधिकरणारम्भः संगतः। पलभभाष्येअधिकरणस्य अनारम्भात् दोपो वाच्यः । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः । अष्टमम् अविभागाधिकरणम् । अत्र "अविभागो वचनात्" ४।२।१६ (५१२) इति सूत्रस्य "अविभागः” इति पदात् अस्य "अविभागाधिरकण" नाम । अत्र निम्बार्क-श्रीकण्टभाप्यद्वयभिन्नेषु सर्वेषु भाप्येषु अनेन एकेन सूत्रेण अधिकरणं रचितम् । तत्र श-भा-म-भाष्येपु एतत् सूत्रं तदीयाटमाधिकरणस्य एकमेव सूत्रम् , रामानुज-श्रीपतिभाष्ययोः तथैव तदीयसप्तमाधिकरणस्य । पलभस्य तु पुनः तदीयचतुर्थाधिकरणस्य । निम्बार्कभाष्ये एतत् सूत्रं तदीयसूत्रद्वयात्मकतृतीयाधिकरणस्य द्वितीय सूत्रम् , श्रीकण्ठमाण्ये तु सूत्रद्वयात्मकतदीय५४ाधिकरणस्य द्वितीय सूत्रम् । तेन नि-श्री-भाष्ययोः अधिकरणस्य अरचनात् दोष ।। ___ अत्र "अविभागः" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वं युक्तमेव । ४र्थ सामान्यनियमात् । परसूत्रे सर्वसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमातिरिति । नवमं तदोकोधिकरणम् । अत्र “तदोकोप्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थात् तच्छेपगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया" ४।२।१७ (५१३) इति सूत्रस्य “तदोकान” इति पदात् अस्य "तदोकोधिकरण" नाम । अत्र सर्व अधिकरणम् आरब्धम् । तत्र श-भा-रा-श्री-श्रीप व-भाष्येषु अत्र एतदेव एक सूत्र गृहीतम् । निम्बाकभाष्ये सूत्रद्वयं, मध्वभाष्ये च सूत्रपञ्चकम् इति विशेषः । श-भा-म-भाव्येषु नवमाधिकरणम् , रा-श्रीप-भाण्ययोः अष्टमाधिकरणम् , निम्बार्कभाष्ये चतुर्थाधिकरणं, माध्वभाष्ये नवमाधिकरण, श्रीकण्ठभाष्ये सप्तमाधिकरणं, वल्लभभाण्ये पञ्चमाधिकरणम् इति प्रभेदः। अत्र “तदोकोग्रज्वलनम्" इति प्रथमान्तपदात् अस्य अधिकरणामकत्वं संगतमेव, ४र्थ सामान्यनियमात् । च-कारस्य न वाधकरवं विधेयभेदस्य ज्ञापनात् १२श विशेषनियमात् परसूत्रे अधिकसम्मत्या अधिकरणारमात् अत्रैव अधिकरणसमाप्तिश्च । . दशमं रश्म्यधिकरणम् ।। अत्र "रम्यनुसारी” ४।२।१८ (५१४) इति सूत्रस्य "रश्मि” इति पदात् अस्य "रत्यधिकरण” नाम । अत्र श-भा-रा-श्रीप-श्री-व-भाष्येषु अधिकरणं रचितम् , नि-म-भाष्ययोः तु न रचितम् । श-भा-श्री-भाष्येषु सूत्रद्वयं गृहीतम् , रा-श्रीप-व-भाध्येधु तु एतदेव एक सूत्रं गृहीतम् । श-भा-भाष्ययोः दशमाधिकरणं, रामानुज-श्रीपतिभाप्ययो. नवमाधिकरणं, निम्बार्कभाष्ये तु सूत्रद्वयात्मकतदीयचतुर्थाधिकरणस्य द्वितीय सूत्रम् , माध्वभाष्ये तथैव सूत्रपश्चात्मकतदीय
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy