SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ २१४ व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) शंकरमाप्ये श्रवणाचावृत्त्या निर्गुणम् उपासनया सगुणं वा ब्रह्म साक्षात्कृतवतः जीवतः पुण्य ___ पापलेपविनाशलक्षणायाः मुक्तेः अभिधानम् । भास्करभाष्ये निर्गुणब्रह्म विहाय एतदेव बोद्धव्यम् । रामानुजमाये उपासनारोहमाहात्म्यम् , उत्तरपूर्वाधाश्लेषविनाशरूपम् । निवाकभाष्ये साधनावृत्तिः आमायणात कर्तव्या इति निरूपणम् । મામાળે જર્મનાશલ્ય પર્હમ્ ! श्रीक०४माये उपासनाप्रकारनिरूपणम् । श्रीकरभाष्ये सर्वासा विद्याना फलम् । एवं चेत् अत्र अकिञ्चित्कर एव मतभेद. इत्यत्र नास्ति सन्देहः । इति चतुर्थाध्याये प्रथमपादः । चतुर्थाध्याये द्वितीयः पादः प्रथमं वागधिकरणम् । अत्र “वाइमनसि दर्शनाच्छन्दाच" ४।२।१ (४९७) इति सूत्रस्य वाक' पदात् अस्य "वागधिकरण” नाम । अत्र श-भा-रा-म-श्री-श्रीप-माप्येषु सूत्रद्वयं गृहीतम् । निम्बार्कभाष्ये सूत्रपटक, तथा वल्लभभाष्ये सूत्रचतुष्टयम् इति । तच सूत्रद्वयम् ११ वाड्मनसि दर्शनाच्छदाच्च' ४।२।१ ( ४९७) २। 'अतएव च सर्वाण्यनु' ४।२।२ (४९८ ) ____ अत्र ( १ ) वाड्मनसि दर्शनात शब्दाच' ४।२।१ (४९७) इत्यत्र "वाक्" इति प्रथमा-तपदात् तथा अत्र पादारभ्भात अधिकरणारम्भ समुचित. एव । ४र्थ सामान्यनियमात्, २य विशेपनियमाच्च । च-कारस्तु अत्रोक्तहेतो. समुच्चायक , अतः तस्य न बाधकत्वम् । ६ष्ठ विशेपनियमात् । (२) 'अतएव च सर्वाण्यनु' ४।२।२ (४९८) इत्यत्र सर्वाणि' इति प्रथमान्तपदसत्त्वेऽपि नास्य अधिकरणारम्मकत्वम्, च-कारस्य हेतुसमुच्चायकत्वात् साकाक्षत्वविधानाच, ४र्थ सामान्यनियमात , ६ष्ठ विशेषनियमाच्च । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः । द्वितीयं मनोधिकरणम् । अत्र 'तन्मान प्राण उत्तरात् ४।२।३ (४९९) इति सूत्रस्य "मनः"-पदात् अस्य "मनोधिकरण" नाम । तत्र श-भा-रा-म-श्री-श्रीप-भाप्येषु "तेन ॥कन सूत्रेण तद् द्वितीयाधिकरण रचितम् । निबार्कभाप्ये एतत् मूत्र तदीयप्रथमाधिकरणस्य पट्सु भूत्रेषु तृतीयं . यामाध्ये तु नद्रीय प्रथमाधिकरणम्य चतुपु सूत्रेय तृतीय मूत्रम् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy