Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
पतुर्याध्याये मयमः पादः-पतुर्दशाधिकरणम् २०९
प्रयोदश-विपासानसाधनवाधिकरणम् __ अन "यदेव पिचयेति हि" ४।१।१८(४९५) इति सूत्रम्य 'विधया' इति पदाव तथा तात्पन्यांच अस्य "विधानानसाधनमाधिकरण" नाम । तत्र कर निम्मा-माप्ययो एतेन एकेन सूत्रेण अधिकरण रचितम् । मारकरमाप्ये एतत् सूत्रं न पठितम् । रा-म-श्रीश्रोप-व-भाव्येषु अधिरण न आरब्धम् । शर-माप्ये एतत् त्रयोदशाधिकरण, नियामाध्ये तु नवमाधिकरणम् | रामानुजभाप्ये तदीयद समाधिकरणस्य त्रिपुसूत्रपुतीय सूत्रम्, माध्यमाये तदीयाटमाधिकरणस्य सप्तमु सूपु षष्ठ सूत्रम्, श्रीकण्ठमाप्ये ततीय-द्वापाभिकरणस्य त्रिषु सूत्रेपु तृतीयं सूत्रम्, श्रीप-भाप्ये तदीय-नवमाधिकरणस्य त्रिपु सूत्र तृतीय सूत्रम्, पालममाप्ये तु सोय-सतमाधिकरणस्य त्रिपु सूत्रेषु द्वितीय सूत्रम् ।
अत्र यत्' इति प्रयमान्तपदात् अथया इति शब्द-रक्षितं यत् 'यदेव' इत्यादि तिवाक्य तत्र यत्पस प्रथमान्तत्वात : सामान्यनियमात , ११श पिरोपनियमात , तत हि सव्वात् , ६ष्ट पिरोपनियमाय तस्य मधिकरणार मकर संगच्यते । एव च रा म-श्री श्रीप-व-इति पञ्च माप्येषु अधिकरणस्य अनार मादपि अस्य नियमसमर्थनयोग्यत्वात् न वाधारका, अत तेपामेव दोष पाच्य, मन्यया शफरादीनां चतुर्णा मायाणां दोप । परस्त्रे अधिकरणस्य भार मदर्शनात् अत्रक अधिकरणसमाप्ति कल्पयितुं शक्यते ।
चतुर्दशम् इतरसपण पिकरणम् ___अत्र "मोगेन लितर क्षपयित्वासपचते" ४।१।१९ २९६)) इति सूत्रस्य "इतरे क्षपयित्वा' इति पचात् अस्य "इतरमपणाधिकरण" नाम । तत्र मध्व-पम-माप्यद्वयमिन्नेषु सर्वेषु भाव्येषु मनेन एकेन सूत्रेण एतदपिकरण रचितम् । शरमाप्ये पतुर्दशाधिकरण, भास्कर
માખ્યો હોવા છળ, રામાનુનમાળે વાષિરળ, નિસ્વારીપતિમાયો दशमम् अधिकरणम्, माध्वमाप्य सूत्रमतकात्मकतदीयाटमाधिकरणस सप्तम सूत्रम् । वल्लभ माप्ये तु सत्रत्रयात्मक-तदीयसतमाधिकरणस तृतीय सूत्रम् इति विशेष ।
अन्न 'इतरे' इति द्वितीया-त-पदसत्वेऽपि तु शब्देन अनुकंपूर्वपक्षम व्यापक पात् महनीयप्रयमा-तपसलात् च अधिकरणाम युक्त , १८श विरोपनियमात्, ५म सामान्म नियमात् । पादशेपत्यात जो अधिकरणसमातिन्ध । अन्न मध्व-वलम-माप्ययो अधिकरणाम नारमात् दोषेण भवितव्यम् इति ।
इदानी इटव्यम् अनेन निबन्धन अस्मिन् पादे अधिकरणरचनायो(१ ) कति कीशा नियमा अत्र मलिता । (२) फति च दोपा फस्य भाप्यस्प फर्य संता । (३) काय तय कैच सूत्रै उपजीव्यत्वेन गृहीता ।
Loading... Page Navigation 1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555