Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२०८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (३यः पादः) १८श विशेषनियमाच न बाधकत्वम् । तेन नि-भ-ब-भाष्येषु अधिकरणस्य अनारम्भात् दोष. । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमातिश्च संगतैव ।
एकादशम् अनारब्धाधिकरणम् ।। अत्र "अनारब्धकार्थे एव तु पूर्व तदवधेः"४।१।१५ (४९२) इति सूत्रस्य "अनारब्ध"पदात् अस्य "अनारब्धाधिकरण" नाम । तत्र श-भा-रा-श्री-श्रीप-भाष्येषु एतेन एकेन सूत्रेण एतदधिकरणं रचितम् । नि-म-व-भाष्येषु अधिकरणं न आरब्धम् । तत्र श-भा-श्री-भाष्येषु एकादशम् अधिकरणम्, रामानुजभाष्ये नवमम्, श्रीपतिभाष्ये अष्टमम् अधिकरणम् । निम्बार्कभाष्ये सूत्रत्रयात्मक-तदीयषष्ठाधिकरणस्य तृतीयसूत्रम् । माध्वभाष्ये सूत्रसप्तकात्मक-तदीयाटमाधिकरणस्य तृतीय सूत्रम् , वल्लभभाष्ये तु सूत्रचतुष्टयात्मकतदीयषष्ठाधिकरणस्य तृतीयं सूत्रम् । अत्र "अनारब्ध-काय” इति प्रथमान्तपदात् ४र्थ सामान्यनियमात् । अत्र अधिकरणारम्भः युज्यते एव । “तु-शब्द अनुक्तपूर्वपक्षे तन्निवृत्त्यर्थम् , अतः न बाधकम्, १८श विशेषनियमात् । नि-म-व-भाष्येषु अधिकरणस्य अरचनाया दोषः वक्तव्यः । परसूत्रे अधिकसमित्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिश्च समुचितैव ।
छादशम् अग्निहोत्रायधिकरणम् । अत्र “अग्निहोत्रादि तु कार्यायैव तदर्शनात्" ४।१।१६ (४९३) इति सूत्रस्य "अग्निहोत्रादि"-पदात् अस्य "अग्निहोत्रायधिकरण" नाम । तत्र श-भा-रा-नि-श्री-श्रीप-भाष्येषु अधिकरणम् आरब्धम् , म-व-भाष्ययो. न आरब्धम् । तत्र श-भा-भाष्ययोः सूत्रद्वयं गृहीतम्, रामानुज-श्रीकण्ठ-श्रीपति-भाष्येषु सूत्रत्रय, निम्बार्कभाष्ये एतदेव एक सूत्रं गृहीतम् । माध्वभाष्ये सूत्रसप्तकात्मक-तदीयाष्टमाधिकरणस्य चतुर्थ सूत्रम् । वल्लभ-भाष्ये तु सूत्रचतुश्यात्मकतदीयप४ाधिकरणस्य चतुर्थ सूत्रम् । तच्च सूत्रद्वयम्
१। "अग्निहोत्रादि तु तत्काथ्र्यायैव तदर्शनात्” ४।१।१६ (४९३) २। “अतोऽन्यापि ोकेषामुभयो.” ४।१।१७ (४९४)
तत्र ( १ ) अमिहोत्रादि तु तत्कायैव तदर्शनात्' ४।१।१६७ (४९३) इत्यत्र 'अमिहोत्रादि' इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्व युक्तम् । ४र्थ सामान्यनियमात् । 'तु'
द न वाधकम् , अनुक्तपूर्वपक्षव्याकर्तकत्वात् तस्य, १८श विशेषनियमात् । म-व--भाप्ययोः अधिकरणस्य अनारम्भात् दोष ।
(२ ) 'अतोऽन्यापि टेकेपामुभयो.' ४।१।१७ (४९४) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्व सगतम्। ४र्थ सामान्यनियमात्, अपि-हि-अतः-पदाना साकाक्षरयात्, ६ष्ठ विशेपनियमात् ७म विशेपनियमात् च, नि-व-भाप्ययो. अधिकरणस्य रचनाया दोप । परसूत्रे अधिकरणार मात् अत्रैव समाप्ति कल्पनीया ।
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555