Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२१० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पाद:) ,
( ४ ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिविप्यति इति । एते चत्वारः विषया अधस्तात् क्रमे प्रदश्यन्ते, तत्र प्रथमस्तावत्
(१) कति कीदृशा नियमा अत्र सङ्कलिताः। ___ अत्र कोऽपि नूतन. नियमः न संकलित. । अतो द्रष्टव्यम्
(२) कति च दोषाः कस्य भाष्यस्य कथं सवृत्ता इति ।
___ तत्र ४।१।३ अधिकरणे वल्लभभाष्ये 'न प्रतीके न हि सः' ४।१।४ इति सूत्रे अधिकरणस्य अनारमात् दोषः ।
४।१।४ अधिकरणे रा-नि-श्रीप-व-भाष्येषु 'ब्रमदृष्टिरुत्कर्षात्' १।१।५ इति सूत्रे अधिकरणस्य अनारम्भात दोषः ।।
१६ अधिकरणे वल्लभभाष्ये 'आसीनः सम्भवात्' ४।१।७ इति सूत्रे अधिकरणस्य अनारम्भात दोषः ।
४।१७ अधिकरणे रा-म-नि-श्रीप-भाष्येषु “यत्रैकाग्रता तत्राविशेषात्' ४।१।११ इति सूत्र अधिकरणस्य अनारमात् दोषः ।
४।१।८ अधिकरणे नि-श्रीप-भाष्ययोः 'आप्रायणात् तत्रापि हि दृष्टम्' ४।१।१२ इति सूत्रो अधिकरणस्य अनारम्भात् दोषः ।
४।१।१० अधिकरणे म-नि-ब-भाष्येषु इतरस्याप्येवमसश्लेषः पाते तु' ४।१।१४ इति सूत्रे अधिकरणस्य अनार भात् दोप. ।
___४।१।११ अधिकरणे नि-म-व-भाष्येषु 'अनारब्धकार्थे ५५ तु पूर्व तदषधे.' ४।१।१५ इति सूत्रे अधिकरणस्य अनारमात् दोष.।
४।१।१२ अधिकरणे म-व-माप्ययो 'अमिहोत्रादि तु तत् कार्यायैव तदर्शनात्' ४।१।१६ इति सूत्रे अधिकरणस्य अनारम्भात् दोष ।
तत्रैव नि-व-माप्ययोः 'अतोऽन्यापि टेकेपामुभयो.' ४।१।१७ इति सूत्रे अधिकरणस्य आरभात दो५ ।
- . ४।१।१३ अधिकरणे रा-म-श्री-श्रीप-व-भाव्येषु 'यदेव विधयेति हि' ४।१।१८ इति सूत्रे अधिकरणस्य अनारमात दोप. ।
११।१४ अधिकरणे म-व-भाप्ययो ‘भोगेन वितरे क्षपयित्वा सम्पद्यते' ४।१।१९ __ इति सूत्रे अधिकरणस्य अनारम्भात् दीप । व च अस्मिन् पादे भायाणा दोपसमाहारे कृते एव दृश्यते
अधिकरणस्य अरचनाया अधिकरणस्य रचनाया घरममाप्ये ८ दोपा
१ दोप
माप्यनाम
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555