________________
२१० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पाद:) ,
( ४ ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिविप्यति इति । एते चत्वारः विषया अधस्तात् क्रमे प्रदश्यन्ते, तत्र प्रथमस्तावत्
(१) कति कीदृशा नियमा अत्र सङ्कलिताः। ___ अत्र कोऽपि नूतन. नियमः न संकलित. । अतो द्रष्टव्यम्
(२) कति च दोषाः कस्य भाष्यस्य कथं सवृत्ता इति ।
___ तत्र ४।१।३ अधिकरणे वल्लभभाष्ये 'न प्रतीके न हि सः' ४।१।४ इति सूत्रे अधिकरणस्य अनारमात् दोषः ।
४।१।४ अधिकरणे रा-नि-श्रीप-व-भाष्येषु 'ब्रमदृष्टिरुत्कर्षात्' १।१।५ इति सूत्रे अधिकरणस्य अनारम्भात दोषः ।।
१६ अधिकरणे वल्लभभाष्ये 'आसीनः सम्भवात्' ४।१।७ इति सूत्रे अधिकरणस्य अनारम्भात दोषः ।
४।१७ अधिकरणे रा-म-नि-श्रीप-भाष्येषु “यत्रैकाग्रता तत्राविशेषात्' ४।१।११ इति सूत्र अधिकरणस्य अनारमात् दोषः ।
४।१।८ अधिकरणे नि-श्रीप-भाष्ययोः 'आप्रायणात् तत्रापि हि दृष्टम्' ४।१।१२ इति सूत्रो अधिकरणस्य अनारम्भात् दोषः ।
४।१।१० अधिकरणे म-नि-ब-भाष्येषु इतरस्याप्येवमसश्लेषः पाते तु' ४।१।१४ इति सूत्रे अधिकरणस्य अनार भात् दोप. ।
___४।१।११ अधिकरणे नि-म-व-भाष्येषु 'अनारब्धकार्थे ५५ तु पूर्व तदषधे.' ४।१।१५ इति सूत्रे अधिकरणस्य अनारमात् दोष.।
४।१।१२ अधिकरणे म-व-माप्ययो 'अमिहोत्रादि तु तत् कार्यायैव तदर्शनात्' ४।१।१६ इति सूत्रे अधिकरणस्य अनारम्भात् दोष ।
तत्रैव नि-व-माप्ययोः 'अतोऽन्यापि टेकेपामुभयो.' ४।१।१७ इति सूत्रे अधिकरणस्य आरभात दो५ ।
- . ४।१।१३ अधिकरणे रा-म-श्री-श्रीप-व-भाव्येषु 'यदेव विधयेति हि' ४।१।१८ इति सूत्रे अधिकरणस्य अनारमात दोप. ।
११।१४ अधिकरणे म-व-भाप्ययो ‘भोगेन वितरे क्षपयित्वा सम्पद्यते' ४।१।१९ __ इति सूत्रे अधिकरणस्य अनारम्भात् दीप । व च अस्मिन् पादे भायाणा दोपसमाहारे कृते एव दृश्यते
अधिकरणस्य अरचनाया अधिकरणस्य रचनाया घरममाप्ये ८ दोपा
१ दोप
माप्यनाम