SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ पतुर्याध्याये मयमः पादः-पतुर्दशाधिकरणम् २०९ प्रयोदश-विपासानसाधनवाधिकरणम् __ अन "यदेव पिचयेति हि" ४।१।१८(४९५) इति सूत्रम्य 'विधया' इति पदाव तथा तात्पन्यांच अस्य "विधानानसाधनमाधिकरण" नाम । तत्र कर निम्मा-माप्ययो एतेन एकेन सूत्रेण अधिकरण रचितम् । मारकरमाप्ये एतत् सूत्रं न पठितम् । रा-म-श्रीश्रोप-व-भाव्येषु अधिरण न आरब्धम् । शर-माप्ये एतत् त्रयोदशाधिकरण, नियामाध्ये तु नवमाधिकरणम् | रामानुजभाप्ये तदीयद समाधिकरणस्य त्रिपुसूत्रपुतीय सूत्रम्, माध्यमाये तदीयाटमाधिकरणस्य सप्तमु सूपु षष्ठ सूत्रम्, श्रीकण्ठमाप्ये ततीय-द्वापाभिकरणस्य त्रिषु सूत्रेपु तृतीयं सूत्रम्, श्रीप-भाप्ये तदीय-नवमाधिकरणस्य त्रिपु सूत्र तृतीय सूत्रम्, पालममाप्ये तु सोय-सतमाधिकरणस्य त्रिपु सूत्रेषु द्वितीय सूत्रम् । अत्र यत्' इति प्रयमान्तपदात् अथया इति शब्द-रक्षितं यत् 'यदेव' इत्यादि तिवाक्य तत्र यत्पस प्रथमान्तत्वात : सामान्यनियमात , ११श पिरोपनियमात , तत हि सव्वात् , ६ष्ट पिरोपनियमाय तस्य मधिकरणार मकर संगच्यते । एव च रा म-श्री श्रीप-व-इति पञ्च माप्येषु अधिकरणस्य अनार मादपि अस्य नियमसमर्थनयोग्यत्वात् न वाधारका, अत तेपामेव दोष पाच्य, मन्यया शफरादीनां चतुर्णा मायाणां दोप । परस्त्रे अधिकरणस्य भार मदर्शनात् अत्रक अधिकरणसमाप्ति कल्पयितुं शक्यते । चतुर्दशम् इतरसपण पिकरणम् ___अत्र "मोगेन लितर क्षपयित्वासपचते" ४।१।१९ २९६)) इति सूत्रस्य "इतरे क्षपयित्वा' इति पचात् अस्य "इतरमपणाधिकरण" नाम । तत्र मध्व-पम-माप्यद्वयमिन्नेषु सर्वेषु भाव्येषु मनेन एकेन सूत्रेण एतदपिकरण रचितम् । शरमाप्ये पतुर्दशाधिकरण, भास्कर માખ્યો હોવા છળ, રામાનુનમાળે વાષિરળ, નિસ્વારીપતિમાયો दशमम् अधिकरणम्, माध्वमाप्य सूत्रमतकात्मकतदीयाटमाधिकरणस सप्तम सूत्रम् । वल्लभ माप्ये तु सत्रत्रयात्मक-तदीयसतमाधिकरणस तृतीय सूत्रम् इति विशेष । अन्न 'इतरे' इति द्वितीया-त-पदसत्वेऽपि तु शब्देन अनुकंपूर्वपक्षम व्यापक पात् महनीयप्रयमा-तपसलात् च अधिकरणाम युक्त , १८श विरोपनियमात्, ५म सामान्म नियमात् । पादशेपत्यात जो अधिकरणसमातिन्ध । अन्न मध्व-वलम-माप्ययो अधिकरणाम नारमात् दोषेण भवितव्यम् इति । इदानी इटव्यम् अनेन निबन्धन अस्मिन् पादे अधिकरणरचनायो(१ ) कति कीशा नियमा अत्र मलिता । (२) फति च दोपा फस्य भाप्यस्प फर्य संता । (३) काय तय कैच सूत्रै उपजीव्यत्वेन गृहीता ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy