Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२०६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः )
षष्ठम् आसीनाधिकरणम् । अत्र “आसीनः सम्भवात्” ४।१।७ ( ४८४ ) इति सूत्रस्य “आसीनः" इति पदात् "आसीनाधिकरण नाम । तत्र वल्लभभाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणारम्भ कृतः । शङ्कर-भास्करश्रीकण्ठ-भाव्येषु एतत् सूत्रं सूत्रचतुष्टयात्मक-तदीयषष्ठाधिकरणस्य प्रथम सूत्रम् । रामानुज-भाष्ये तु एतत् सूत्रं सूत्रपञ्चकात्मक-तदीयपञ्चमाधिकरणस्य प्रथम सूत्रम् । निम्बार्क-श्रीपति-भाष्ययोः सूत्रपटकात्मक-तदीयपञ्चमाधिकरणस्य प्रथम सूत्रम् । माध्वभाष्ये सूत्रपञ्चकात्मकतदीयपठाधिकरणस्य प्रथमं सूत्रम् । वल्लभभाष्ये तु तदीयतृतीयाधिकरणस्य पञ्चसु सूत्रेषु एतद्धि द्वितीयं सूत्रम् । तानि चत्वारि सूत्राणि
१ । आसीन' सम्भवात् ४।१७ (४८४) ३ । अचलत्वं चापेक्ष्य ४।१।९ (४८६) २। ध्यानाच ४११८ (४८५) ४ । स्मरन्ति च ४।१।१० (४८७)
अत्र (१) आसीनः सम्भवात् ४।१।७ (१७८) इत्यत्र "आसीन.” इति प्रथमान्तपदस्य सत्त्वात् अस्य अधिकरणारम्भकत्वं युक्तमेव । ४र्थ सामान्यनियमात् । वल्लभभाष्ये अधिकरणस्य अरचनाया दोषः ।
(२) ध्यानाच ४।१।८ (४८५) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । ४र्थ सामान्यनियमात्, च-कारस्य विधेया-तरज्ञापकत्वात् , ६ष्ठ विशेषनियमाच्च ।
(३ ) अचलत्वं चापेक्ष्य ४।१।९ (४८६) इत्यत्र अचलत्वम् इति द्वितीया-तपदात च-कारयोगात् च नास्य अधिकरणरिम्भकत्वम् । ४थं सामान्यनियमात् ६ष्ठ विशेषनियमाच ।
(४) स्मरन्ति च ४।१।१० (४८७) इत्यत्रापि प्रथमान्तपदाभावात् तथैव । ४र्थ सामान्यनियमात्, ६ष्ठ विशेषनियमाच । परसूत्रे अधिकरणामात् अत्रैव अधिकरणसमाप्तिः संगतैव ।
सप्तमम् एकाग्रताधिकरणम् अत्र “यत्रैकाग्रता तत्राविशेषात्" ४।१।११ (४८८) इति सूत्रस्य "एकाग्रता"-पदात् अस्य “एकाग्रताधिकरण” नाम । तत्र श-भा-श्री-ब-भाव्येषु एतेन एकेनैव सूत्रेण एतदधिकरण रचितम् । श-भा-श्री-भाष्येषु सप्तमम् अधिकरणम् । वल्लभभाष्ये तु चतुर्थाधिकरणम् । रामानुजभाष्ये सूत्रपञ्चकात्मक-तदीयपञ्चमाधिकरणस्य पञ्चमं सूत्रम् । निम्बामाप्ये तथा श्रीपतिभाष्ये सूत्रपटकात्मक-तदीयपञ्चमाधिकरणस्य पञ्चम सूत्रम् । माध्वभाष्ये सूत्र-पञ्चकात्मक-तदीयपठाधिकरणस्य पञ्चम सूत्रम् । तेन रा-नि-म-श्रीप-भाष्येषु अधिकरण न आरब्धम् ।
अत्र “एकाग्रता" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकरच युक्तम् । ४र्थ सामान्यनियमात् । रा-नि-म-श्रीप-भायेषु अधिकरणस्य अनारम्भात् दोपेण भवितव्यम् । परसूत्रे अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति. सगच्छते।।
Loading... Page Navigation 1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555