Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
चतुर्याध्याये भयमः पाद:--पंचमम् अधिकरणम् २०५ इति पात् "आत्मलोपासनाधिकरण" नाम । तात्पर्यलेन उपासना-पदस्य प्रणम् । पालममाप्यमिन्ने! सर्येषु भाप्येषु अत्र एतद् एकमेव सूत्रं गृहीतम् । पालममाप्ये तु सूत्रत्रयं गृहीतम् ।
___ अत्र आत्मा-इति प्रथमान्तपदात् अस्य अधिकरणार मफल्म युक्तम् । तु-शन्द चशन्दध विषया-तरनापको । ४र्थ सामान्यनियमात्, १२स, १८श विरोपनियमाभ्याम् ।
वतीय प्रतीकाधिकरणम् । अन “न प्रतीक न हि स ४११४ (४८१ ) इति सूत्रस्य "प्रतीक' इति पदात् अस्य "प्रतीकाधिकरण" नाम | अन श भा-म-श्री-माप्येषु एक सूत्रम्, रा नि श्रीप-माप्येपु सूत्र द्वर्य गृहीतम् । वलममाणे तु सूत्रवयात्मफ-तदीयद्वितीयाधिकरणस्प इदं द्वितीय सूत्रम् । तेन भत्र अधिकरणस्य अनार मात् तम्य टोप पक्तव्य ।
अत्र "स" इति प्रथमान्तपदेन अस्य अधिकरणार मकव सगतमेव । हि शब्दस्य हेतुयोधावाध । ४र्थ सामान्यनियमात, तथा ६ष्ठ विशेपनियमात । परसूत्रे अधिकरणार मात् और अधिकरणसमाप्ति समुचित ।
चतुर्थे ब्रह्माष्टयधिकरणम् । अत्र "मटिकमात्' १५ (४८२ ) इति सूत्रस्य "असटि" इति पदात् भस्य "आमच्यधिकरण" नाम । तत्र श मा-म-श्री-माप्येषु अनेन एकेन सूत्रण एतदधिकरण रचितम्। रा-नि श्रोप-भाष्येषु सूत्रद्वयात्मक नदीयतृतीयाधिकरणम इदं द्वितीय सूत्रम्, पल्लम माप्ये तु सूत्रमात्मक-तदीयद्वितीयाधिकरणस्य तृतीय सूत्रम् ।
अन "प्रक्षele" इति प्रथमा-तपदात् अत्र अधिकरणारम्म युक्त एव । ४र्य सामान्यनियमात । रा-नि-श्रीप-व-भाष्येषु अधिकरणस्य अनारमात् दोष । परसूत्रे अधिकसमित्या अधिकरणस्य आरमात् अत्रैव अधिकरणसमाधि संगतप ।
पञ्चमम् श्रादित्यादिमत्यधिकरणम् ।। ___ अत्र “मादित्यादिमतयश्चात उपपत्ते" ४।१६( ४८३ ) इति सूत्रस्य “मादित्यादिमतय" इति पात् अन्य “आदित्यादिमत्यधिकरण" नाम । तत्र पसममाप्यमिन्नेषु सर्वेषु माव्येषु अनेन एफेन सूत्रेण एतदधिकरणं रचितम् । वल्लभमाप्ये तु सूत्रपश्चात्मक-तदीयतृतीयाधिकरणस्य प्रथम सूत्रम् ।
___ अत्र “आदित्यादिमतय" तथा "अंग" इति प्रथमान्तपदद्वयन अस्य मधिकरणारम्मकत्व युक्तमेव । ४ सामान्यनियमात्, च शब्दस्य विधेयान्तरवोपकापात् न बायकत्वम् , १२श विशेपनियमाघ ।
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555