SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ चतुर्याध्याये भयमः पाद:--पंचमम् अधिकरणम् २०५ इति पात् "आत्मलोपासनाधिकरण" नाम । तात्पर्यलेन उपासना-पदस्य प्रणम् । पालममाप्यमिन्ने! सर्येषु भाप्येषु अत्र एतद् एकमेव सूत्रं गृहीतम् । पालममाप्ये तु सूत्रत्रयं गृहीतम् । ___ अत्र आत्मा-इति प्रथमान्तपदात् अस्य अधिकरणार मफल्म युक्तम् । तु-शन्द चशन्दध विषया-तरनापको । ४र्थ सामान्यनियमात्, १२स, १८श विरोपनियमाभ्याम् । वतीय प्रतीकाधिकरणम् । अन “न प्रतीक न हि स ४११४ (४८१ ) इति सूत्रस्य "प्रतीक' इति पदात् अस्य "प्रतीकाधिकरण" नाम | अन श भा-म-श्री-माप्येषु एक सूत्रम्, रा नि श्रीप-माप्येपु सूत्र द्वर्य गृहीतम् । वलममाणे तु सूत्रवयात्मफ-तदीयद्वितीयाधिकरणस्प इदं द्वितीय सूत्रम् । तेन भत्र अधिकरणस्य अनार मात् तम्य टोप पक्तव्य । अत्र "स" इति प्रथमान्तपदेन अस्य अधिकरणार मकव सगतमेव । हि शब्दस्य हेतुयोधावाध । ४र्थ सामान्यनियमात, तथा ६ष्ठ विशेपनियमात । परसूत्रे अधिकरणार मात् और अधिकरणसमाप्ति समुचित । चतुर्थे ब्रह्माष्टयधिकरणम् । अत्र "मटिकमात्' १५ (४८२ ) इति सूत्रस्य "असटि" इति पदात् भस्य "आमच्यधिकरण" नाम । तत्र श मा-म-श्री-माप्येषु अनेन एकेन सूत्रण एतदधिकरण रचितम्। रा-नि श्रोप-भाष्येषु सूत्रद्वयात्मक नदीयतृतीयाधिकरणम इदं द्वितीय सूत्रम्, पल्लम माप्ये तु सूत्रमात्मक-तदीयद्वितीयाधिकरणस्य तृतीय सूत्रम् । अन "प्रक्षele" इति प्रथमा-तपदात् अत्र अधिकरणारम्म युक्त एव । ४र्य सामान्यनियमात । रा-नि-श्रीप-व-भाष्येषु अधिकरणस्य अनारमात् दोष । परसूत्रे अधिकसमित्या अधिकरणस्य आरमात् अत्रैव अधिकरणसमाधि संगतप । पञ्चमम् श्रादित्यादिमत्यधिकरणम् ।। ___ अत्र “मादित्यादिमतयश्चात उपपत्ते" ४।१६( ४८३ ) इति सूत्रस्य “मादित्यादिमतय" इति पात् अन्य “आदित्यादिमत्यधिकरण" नाम । तत्र पसममाप्यमिन्नेषु सर्वेषु माव्येषु अनेन एफेन सूत्रेण एतदधिकरणं रचितम् । वल्लभमाप्ये तु सूत्रपश्चात्मक-तदीयतृतीयाधिकरणस्य प्रथम सूत्रम् । ___ अत्र “आदित्यादिमतय" तथा "अंग" इति प्रथमान्तपदद्वयन अस्य मधिकरणारम्मकत्व युक्तमेव । ४ सामान्यनियमात्, च शब्दस्य विधेयान्तरवोपकापात् न बायकत्वम् , १२श विशेपनियमाघ ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy