Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
चतुर्याध्याये प्रथम पादः ५शमाधिकरणम् २०७
अष्टमम् भामायणाधिकरणम् । अत्र "आपायणात् तत्रापि हि दृष्टम्" ।१।२ (४८९) इति सूत्रस्य “आमायणात्" इति पदात् अम्य "आभायणाधिकरण" नाम । तत्र श-भा-रा-म-श्रीव-माप्येषु अनेन एकेन सूत्रेण एतदधिकरण रचितम् । नि-श्रीप-माप्ययो अधिकरणं न रचितम् । तत्र शंकर-मास्कर श्री+पट-माप्येषु अमम् अधिकरणम् । समानुजभाप्ये पष्ठम्, माध्वमाप्ये समम् ,पालममाप्ये पश्चमम् अधिकरणम् । निम्पामाप्ये तदीपञ्चमाधिकरणस्य पटसु सूत्रेषु अन्तिम सूत्रम्, तथैव श्रीपतिमाप्ये बोद्धव्यम् ।
अन "एम्" इति प्रथमान्त-पात् अस्य अधिकरणार मकल युक्तम् । अपि-पदस्य विषयान्तरीय-हेतुसमुचायकत्वात न वापरलम् । ४र्थ सामान्यनियमात्, ६छ विशेषनियमाघ । निम्बार्थ-श्रीपतिमाप्ययो अधिकरणस्य मना मात दोपो पाच्य । परसूत्रे अधिकरणस्य मारमात् अत्रैव अधिकरणसमाप्तिरिति ।
नवम तदधिगमाधिकरणम् ।। __ अत्र "तधिगम उत्तरपूनधियोर-लेपविनाशी तव्यपदेशात्” ४।१।१३ (४९०) इति सूत्रस्य "तदधिगम” इति पदात् अस्य तदपिगमाधिकरण” नाम । अत्र सर्वेषु माप्येषु अधिकरणम् आर०५म् । तत्र श-भा-रा-धी-श्रीप-माप्येष एतेन एफेन सूण, नियामाप्येएतवारम्य सूत्र प्रयेण, माध्यमाप्ये तभा सूत्रसप्तकेन, पलममाप्ये सूचितुयेन इति । पुनस्त। श-भा-श्री-माप्येषु नवमम् अधिफरणम् | रामानुजमाप्ये सप्तमम् , निम्मा-श्रीपति-पम-गाप्येषु पष्ठम् , मास्वमान्ये अटमम् अधिकरणम्।
____अत्र "मलेपविनाशी" इति प्रयमा-तपदास् अस्य अधिकरणार-मरप युक्तम् एव । ये सामान्यनियमात् । परसूने अधिकरणस्य आरामात् अत्रैव मधिकरणसमाप्ति संगच्छते।
दशमस् इसरासश्लेपाधिकरणम् । अत्र "इतरस्याप्येवमसलेप पाते तु" ४।१।१४ (४९१) इति सूत्रस्य "इतरस्प" "असले५" इति पदयात् अस्य 'इतरासलेपाधिकरण" नाम । तत्र श-मा-रा-धी-श्रीपमाप्येषु एतेन एफेन सूत्रेण एतदधिकरण रचितम् । तत्रापि श-मा-श्री-माप्येषु समम् अघि करणम्, रामानुजमाप्ये ममम् , श्रीपतिमाप्ये तु सप्तमाधिकरणम् । नि-म-य-माप्येषु अधिकरण नारव्यम् । तत्र निम्बार्फमाप्य सूत्रत्रयात्मक-तदीयपअधिकरणस्य द्वितीय सूत्रम् । मावमाप्ये ત્રમાત્મ-યાદમાષિાણય દ્વિતીય સૂત્ર, વણમાગે સુત્રનgધ્યાત્મ-તરીયપણાધિकरणस्य द्वितीय सूत्रम् इति विशेष ।।
___ अत्र “मसलेप" इति प्रथमान्तपदाव अस्य अधिकरणारम्मकत्व युफमेष । ४र्थ सामान्यनियमात् । अपि-एवं-तु-पवाना मसगान्तरत्वपोषकत्वात् । १२श विशेपनियमात्
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555