Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 484
________________ १९४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) प्रथमपादे | द्वितीयपादे । तृतीयपादे चतुर्थपादे भाष्यकाराः ० ه शकर. ه भास्कर अधिकरणस्य रचनायां दोषः अधिकरणस्य अधिकरणस्य रचनायां दोषः समष्टिः अधिकरणस्य अरचनायो दोषः अधिकरणस्य अधिकरणस्य ० रचनायां दोषः • अधिकरणस्य रचनायां दोपः अधिकरणस्य अरचनायां दोषः ० ० ० ० ० ० ० ० GWW ० अरचनायां दोष. ० ० ० c - ० ० mm ० ० ० अरचनायां दोषः w ० * ० ० , w P we aw ० tu woul m c c : - orm ه रामानुज निम्बार्क मध्वः । श्रीकण्ठः श्रीपति. ه ० ه ० م به ० ॥ | समष्टि | १६ | ४ । २२ । ८ । ३० । ५९ / १३ । ३५ (१८७ एवं च भास्करभाष्ये २ दोषो तत्र रचनाया १ अरचनाया १ रामानुज ,, १९ दोषाः , ४ , १५ निम्बार्क , २२ , , २ , २० मध्व , ६१ , , ४२ , १९ श्रीकण्ठ , १८ , , ९ , ९ श्रीपति , २२ , , ९ , १३ वल्लभ , ४३ ,, , १४ , २९ एतेन केवलं शंकरभाष्ये दोषाभावः परिलक्ष्यते ।। अथ अधिकरणरचनाविषये ये च अतिरिक्तनियमाः अत्र अध्याये सङ्कलिताः ते अधुना समारतया । तत्र पूर्वाध्यायद्वयपर्यन्तम् अष्टादश नियमाः आविष्कृताः, अत्र तु ततोऽपि चत्वारः अधिका' दृश्यन्ते । तेन । १९ शः नियमः "तु-शब्दवर्जितप्रथमान्तपदात् स्यात् शब्दसत्त्वं न अधिकरणा

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555