Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
તૃતીયાધ્યાયસમાજોપનમ્
१९५
रम्मकम्” । यथा-- “पूर्वविकल्प प्रकरणात् स्यात् क्रिया मानसचत्" ३३३३४५ इत्यत्र
नाविकरणारम्भ ।
२०श नियम -- " न हि " इति पदेन प्रथमान्तपदस्य साक्षित्व विधीयते इति कल्पनीयम् तेन तत्र न अधिकरणम् आरम्भणीयम्” यथा "नसामान्यादप्युपलच्येर्मृत्युवन हि लोकापत्ति" ३।३/५१ इत्यनन अधिकरणारम्भ
२१ नियम - "पूर्वपक्षसूत्रे प्रथमान्त-नाम-पदेन परमतनिर्देशे अधिकरणारम्भ करणीय" । यथा "स्वामिन फलम्मुतेरित्यात्रेय” ३ ४ ४४ इत्यत्र अधिकरणारग्भ कृत । २२श नियम - "परमतेन स्वसिद्धान्तकथने प्रथमान्तपदस्य साफोक्षत्वसिद्धे अघिफरणं नारम्भणीयम्”। यथा “आर्त्विज्यम् इत्यो दुलोभिस्तस्मै हि परिक्रीयते " ३ | ४ ४५ इत्यन्त्र मधिकरणारम्भ न कृत ।
एते एव नियमा तृतीयाध्याये सङ्कलिता । विस्तरस्तु तवक्त्-स्थाने द्रष्टव्य । मञेऽपि અન્યોપસંહારે લક્ષ્યતે ।
इदानी द्रष्टव्य समभाष्यायस्य कतमत् सूत्रे कस्य कीदृश दोप सजात ।
व्यात्मकत्वात् तु भूयस्त्वात् માળાતેમ્બ
अमयादिगतिश्रुतेरिति चेन्न मात्वात् प्रथमेऽवणादिति चेन्न ता एव सुपपते
अश्रुतत्वादिति चेष्टाविकारिणां प्रतीते माक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति નરાતિતિ ચેન્નોપાળાયેતિ કાર્બોનિનિ ।।ર
३।१।७
अपि च सप्त
३।१।१५
३।१।१६
તત્રાપિ = તબાપારાવવિરોધ વિદ્યાજ્મેળોરિતિ તુ મક્તત્વાન્ ન તૃતીયે તમોપજીમ્મતે तृतीयशब्दावरोध संशोफजस्य
1
સામય્યાપત્તિ પપો નાતિષિરે વિરોપાત્
३१२ सूत्रे मध्यस्य अधिकरणरचनाय दोप १
३|१|३
१
३|१|४
३।१/५
३|१|६
""
13
"
13
"
"
n
"
17
19
"
"
"
"
1
"
27
३।१।१७ म व
"
19
33
17
"
"
"
"
""
"
३।१।१८ मध्यस्य
३।१।२१ मल्लमस्य
""
३।१।२२ મસ્ય ખર્પનાયો
३।१।२३ म व
"1
"
"
מ
31
"
"
"3
"
"
}
"
"
37
"
33
१
१
१
१
१
१
१
१
२
"
समष्टि १६
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555