Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text
________________
or ro x
स्थ रचनाया
x x
१९८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) सैव हि सत्यादयः
३।३।३८ सूत्रे रा श्री५ अरचनाया दोषाः २ कामादीतरत्र तत्र चायतनादिभ्यः ३।३।३९ ,, वल्लभस्य , आदरादलोप.
३।३।४० , रा निम श्रीप , , उपस्थितेऽतस्तद्वचनात् ३।३।४१ ,, श्रीकण्ठस्य रचनाया । पूर्वविकल्प. प्रकरणात् स्यात् क्रिया मानसंवत्
३।३।४५ , रा निम श्री श्री५ ,, , विधैव तु निर्धारणात्
३।३।४७ , मध्वस्य रचनाया श्रुन्यादिवलीयत्वाच न वाधः
३।३।४९ , , , अनुबन्धादिभ्यः प्रज्ञा-तरपृथकत्ववत् दृष्ठश्च तदुक्तम्
३।३।५० ,, , , नसामान्यादप्युपलव्धेमृत्युवन्न हि लोकापत्तिः ३।३।५१ , , परेण च शब्दस्य ताद्विध्य भूयस्त्वात् त्वनुबन्धः ३।३।५२ एक आत्मनः शरीर भावात् ३।३।५३ ,, वल्लभस्य व्यतिरेकस्तभावाभावित्वात् नतूपलब्धिवत् ३।३५४ ,, ५ अभावबद्धास्तु न शाखासु हि प्रतिवेदम् ३।३।५५ ,,, काम्यास्तु यथाकाम समुच्चीयरन् न वा પૂર્વહેત્વમાવાત
३।३।६० , रा निश्री५ , समाहारात
३।३।६३ ,, श्रीप व रचनाया , न वा तत्सहभावाश्रुते.
३।३।६५ ,, म श्रीपव અસાર્વત્રિની
३।४।१० , નાવિરોષાત્
३।४।१३ स्तुतयेऽनुमति
मध्यस्य ॐद्धरेत सु च शब्दे हि
३।४।१७ ,, श्रीप परामर्श जैमिनिरचोदना चापवदति हि ३।४।१८ ,, रानि म श्रीप व अरचनाया , ५ स्ततिमात्रमुपादानादिति चेन्नापूर्वत्वात् ३।४।२१ , मव पारिश्तवार्था इति चेन्न विशेषितत्वात् ३।४।२३ अतएव चामी-धनायनपेक्षा
३।४।२५ ,, म व सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ३।४।२६
x rar x x x
अरचनाया
रचनाया
अरचनाया
x x
मध्यस्य
मध्यस्य
३।४।१४
x x x rrrrr aur
타
समष्टिः ४६