Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२०० . व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः) अपि च सप्त
३।१।१५ सा-पाये तयाभावात् तथा ह्यन्ये ३।३।२७ तत्रापि च तद्व्यापारादविरोध. ३।१।१६ छन्दत उभयाविरोधात् ३।३।२८ विद्याकर्मणोरिति तु प्रकृतत्वात् ३।१।१७ गतेस्र्थवत्त्वमुभयथान्यथा हि विरोधः ३।३।२९ न तृतीये तथोपलभ्यते ३।१।१८ अक्षरधिया त्ववरोधः सामान्यतभावानातिचिरेण विशेषात् ३।१।२३ भ्यामोपसदवत् तदुक्तम् ३३३३३ રતસિથોમોડથ
३।१।२६ अन्तरा भूतग्रामवत् स्वात्मनः ३।३।३५ યોને શરીરમ ३।१।२७ आदरादलोपः
३।३।४० पराभिध्यानात् तु तिरोहितं ततो वस्य पूर्वविकल्प प्रकरणात् स्यात् कियाबन्धविर्ययो
३।२।५ मानसवत् देहयोगाद वा सोऽपि ३।२।६ विद्यैव नु निर्धारणात् ३।३।४७ अतः प्रबोधोऽस्मात ३।२।८ श्रुत्यादिवलीयस्त्वाच न वाधः ३।३।४९ अपवदेव हि तत् प्रधानत्वात् ३।२।१४ अनुवन्धादिभ्यः प्रज्ञान्तरपृथकत्ववत् अतएव चोपमा सूर्यकादिवत् ३।२।१८ दृष्टश्च तदुक्तम् ३।३।५० अम्बुपदग्रहणं तु न तथात्वम् ३।२।१९ न सामान्यादप्युपलब्धेत्युपनहि વૃદ્ધિહાસમાંtવૈમન્તવાતુમયસામ
लोकापत्ति:
३।३।४१ अस्यादेवम्
३।२।२० परेण च शब्दस्य ताद्विध्यं तदव्यक्तमाह हि ३।२।२३ भूयस्त्वात् त्वनुवन्धः
३।३।५२ उभयव्यपदेशात् त्वहिनकुलपत् ३।२।२७ न वा तत् सहभावाश्रुते. ३।३६५ स्थानविशेषात् प्रकाशादिवत् ३।३।३४ असार्वत्रिकी
३।४।१० तथान्यप्रतिषेधात् ३।२।३६ नाविशेषात्
३।४।१३ अनेन सर्वगतत्वमायामशब्दादिभ्यः ३१२१३७ स्तुतयेऽनुमति
३।४।१४ અન્યથાર્વ શવ્વાહિતિ
परामर्श जैमिनिरचोदनाचापकચેન્નાવિરોષાત્ ३।३।६ दति हि
३।४।१८ પ્રિયાિરસ્વાચબાસિત્તયાયી હતુતિમાત્રનુપાયાનાહિતિ વેન્નાहि भेदे ३।३।१२ पूर्वत्वात्
३।४।२१ इतरे त्वर्थसामान्यात् ३।३।१३ पारिश्तवार्थी इति चेन्ना विशेअन्वयादिति चेत् स्यादवधारणात् ३।३।१७ पितत्वात्
३।४।२३ સગ્નન્દાવેવમન્યત્રાષિ ३।३।२० अतएव च मी-धनाधनपेक्षा ३।४।२५ न वा विशेषात्
३।३।२१ सर्वापेक्षा च यज्ञादिश्रुतेश्ववत् ३।४।२६
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555