SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ તૃતીયાધ્યાયસમાજોપનમ્ १९५ रम्मकम्” । यथा-- “पूर्वविकल्प प्रकरणात् स्यात् क्रिया मानसचत्" ३३३३४५ इत्यत्र नाविकरणारम्भ । २०श नियम -- " न हि " इति पदेन प्रथमान्तपदस्य साक्षित्व विधीयते इति कल्पनीयम् तेन तत्र न अधिकरणम् आरम्भणीयम्” यथा "नसामान्यादप्युपलच्येर्मृत्युवन हि लोकापत्ति" ३।३/५१ इत्यनन अधिकरणारम्भ २१ नियम - "पूर्वपक्षसूत्रे प्रथमान्त-नाम-पदेन परमतनिर्देशे अधिकरणारम्भ करणीय" । यथा "स्वामिन फलम्मुतेरित्यात्रेय” ३ ४ ४४ इत्यत्र अधिकरणारग्भ कृत । २२श नियम - "परमतेन स्वसिद्धान्तकथने प्रथमान्तपदस्य साफोक्षत्वसिद्धे अघिफरणं नारम्भणीयम्”। यथा “आर्त्विज्यम् इत्यो दुलोभिस्तस्मै हि परिक्रीयते " ३ | ४ ४५ इत्यन्त्र मधिकरणारम्भ न कृत । एते एव नियमा तृतीयाध्याये सङ्कलिता । विस्तरस्तु तवक्त्-स्थाने द्रष्टव्य । मञेऽपि અન્યોપસંહારે લક્ષ્યતે । इदानी द्रष्टव्य समभाष्यायस्य कतमत् सूत्रे कस्य कीदृश दोप सजात । व्यात्मकत्वात् तु भूयस्त्वात् માળાતેમ્બ अमयादिगतिश्रुतेरिति चेन्न मात्वात् प्रथमेऽवणादिति चेन्न ता एव सुपपते अश्रुतत्वादिति चेष्टाविकारिणां प्रतीते माक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति નરાતિતિ ચેન્નોપાળાયેતિ કાર્બોનિનિ ।।ર ३।१।७ अपि च सप्त ३।१।१५ ३।१।१६ તત્રાપિ = તબાપારાવવિરોધ વિદ્યાજ્મેળોરિતિ તુ મક્તત્વાન્ ન તૃતીયે તમોપજીમ્મતે तृतीयशब्दावरोध संशोफजस्य 1 સામય્યાપત્તિ પપો નાતિષિરે વિરોપાત્ ३१२ सूत्रे मध्यस्य अधिकरणरचनाय दोप १ ३|१|३ १ ३|१|४ ३।१/५ ३|१|६ "" 13 " 13 " " n " 17 19 " " " " 1 " 27 ३।१।१७ म व " 19 33 17 " " " " "" " ३।१।१८ मध्यस्य ३।१।२१ मल्लमस्य "" ३।१।२२ મસ્ય ખર્પનાયો ३।१।२३ म व "1 " " מ 31 " " "3 " " } " " 37 " 33 १ १ १ १ १ १ १ १ २ " समष्टि १६
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy