________________
તૃતીયાધ્યાયસમાજોપનમ્
१९५
रम्मकम्” । यथा-- “पूर्वविकल्प प्रकरणात् स्यात् क्रिया मानसचत्" ३३३३४५ इत्यत्र
नाविकरणारम्भ ।
२०श नियम -- " न हि " इति पदेन प्रथमान्तपदस्य साक्षित्व विधीयते इति कल्पनीयम् तेन तत्र न अधिकरणम् आरम्भणीयम्” यथा "नसामान्यादप्युपलच्येर्मृत्युवन हि लोकापत्ति" ३।३/५१ इत्यनन अधिकरणारम्भ
२१ नियम - "पूर्वपक्षसूत्रे प्रथमान्त-नाम-पदेन परमतनिर्देशे अधिकरणारम्भ करणीय" । यथा "स्वामिन फलम्मुतेरित्यात्रेय” ३ ४ ४४ इत्यत्र अधिकरणारग्भ कृत । २२श नियम - "परमतेन स्वसिद्धान्तकथने प्रथमान्तपदस्य साफोक्षत्वसिद्धे अघिफरणं नारम्भणीयम्”। यथा “आर्त्विज्यम् इत्यो दुलोभिस्तस्मै हि परिक्रीयते " ३ | ४ ४५ इत्यन्त्र मधिकरणारम्भ न कृत ।
एते एव नियमा तृतीयाध्याये सङ्कलिता । विस्तरस्तु तवक्त्-स्थाने द्रष्टव्य । मञेऽपि અન્યોપસંહારે લક્ષ્યતે ।
इदानी द्रष्टव्य समभाष्यायस्य कतमत् सूत्रे कस्य कीदृश दोप सजात ।
व्यात्मकत्वात् तु भूयस्त्वात् માળાતેમ્બ
अमयादिगतिश्रुतेरिति चेन्न मात्वात् प्रथमेऽवणादिति चेन्न ता एव सुपपते
अश्रुतत्वादिति चेष्टाविकारिणां प्रतीते माक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति નરાતિતિ ચેન્નોપાળાયેતિ કાર્બોનિનિ ।।ર
३।१।७
अपि च सप्त
३।१।१५
३।१।१६
તત્રાપિ = તબાપારાવવિરોધ વિદ્યાજ્મેળોરિતિ તુ મક્તત્વાન્ ન તૃતીયે તમોપજીમ્મતે तृतीयशब्दावरोध संशोफजस्य
1
સામય્યાપત્તિ પપો નાતિષિરે વિરોપાત્
३१२ सूत्रे मध्यस्य अधिकरणरचनाय दोप १
३|१|३
१
३|१|४
३।१/५
३|१|६
""
13
"
13
"
"
n
"
17
19
"
"
"
"
1
"
27
३।१।१७ म व
"
19
33
17
"
"
"
"
""
"
३।१।१८ मध्यस्य
३।१।२१ मल्लमस्य
""
३।१।२२ મસ્ય ખર્પનાયો
३।१।२३ म व
"1
"
"
מ
31
"
"
"3
"
"
}
"
"
37
"
33
१
१
१
१
१
१
१
१
२
"
समष्टि १६