________________
१९२ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः
( बृ: ३।५।१ ) "अव्यक्तलिंगा अव्यक्ताचारा" ( जाबाल ६ ), "यं न सन्त
न चासन्तं . स ब्रामणः” (१) पोशाधिकरणे - "ऐहिकमप्यप्रस्तुतप्रतिबन्ध तदर्शनात्" ३।४१५१ इति सूत्रे "गर्भ एव एतच्छ्यानो वामदेव
एवमुवाच” (ऐत. ४।५) "श्रवणयापि बहुभिया न लभ्यः" (८. २७) सप्तदशाधिकरणे "एव मुक्तिफलानियमस्तदवस्थावधृतेस्तदपस्थावधृते.” ३।४।५२ इति सूत्रे "ब्रह्म वेद
अझैव भवति" ( मु. ३।२।९) “अस्थूलमनणु" (बृ ३।८८), “स ५५ नेति" (बृ. ३।९।२६ ) “यत्र नान्यत् पश्यति" ( छा: ७।२४।१ ), "ब्रह्मवेदममृतं पुरस्तात्” ( मुः २।२।११), "इद सर्व यदयमात्मा" (२।४।६ ), “स वा एष महानज" (ब्र ४।४।२५ ) “यत्र त्वस्य सर्वमात्मैवामूत्" ।
(वृ: ४।५।१५) દ્વાન જ્યનું પતાદશાસૂત્રોપનીન્ય-કૃતિવન (४) "कीरशी अस्य पादसंगतिर्भविष्यति ।"
यद्यपि उदाहृतश्रुतय. सर्वा. शाङ्करभाष्यानुसारेण, तथापि अत्र मतभेदो न महान् पत्तते । तेन पादसगतिरुपपाद्यप्रतिपाद्यमपि प्रायेण अभिन्नमेव । यस्तु प्रभेद अत्र दृश्यते, स तु प्रायेण वाक्यभेदमात्रम् । तात्पाशे प्रायेण ऐक्यमेव अत्र सर्वेषाम् इत्येव प्रतिभाति । तथा च प्रतिमाप्यम् प्रतिपाचरूपेण अत्र यथा निर्देश. क्रियते स इत्थम्
शकरमाप्ये निर्गुण-ब्रह्मविद्यायाः बहिरंगसाधनान्याश्रमधर्मयज्ञदानादीनि अन्तरंगसाधन-शमदमनिदिध्यासनादीनि निरूपितानि ।
भास्करमाण्य प्रायेण तथैव । रामानुजभाष्ये साधनाङ्गनिरूपणम् । निम्बार्कभाष्ये विधातः तदात् कर्मणो वा पुरुषार्थविचार । माध्वभाष्य--ज्ञानसामर्थ्यनिरूपणम् । श्रीकण्ठमाष्ये विद्यासहकार्याश्रमधर्मनिरूपणम् । .. श्रीकरभाष्ये ब्रह्मचर्याश्रमचतुष्टयनिरूपणम् ।
अत्रापि शाकरमाव्येण सह यो मतभेदः, स तु प्राधान्येनैव ब्रह्मणः सगुण-निर्गुणत्वविषयकः । एतस्य यद् रहस्य तत्तु उक्तमेव । तथापि मध्वमाप्ये यज्ज्ञानसामर्थ्यनिरूपणम् अस्य पादस्य विषयत्वेन तत्तु चिन्तनीयं दृष्टिमेदरूपं, न तु विषयभेदात्मकम् इत्येव अस्माकं प्रतिभाति । उपासनाजन्यं ज्ञानं, ज्ञानफल च दुःखध्वसरूपा मुक्तिः इत्यादिकं लक्ष्यीकृत्य ज्ञान