Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 417
________________ तृतीया पाये प्रथमपादे-पप्ठम् अन्याधि-ठाताधिकरणम् १२७ अम्य "स्वाभाव्यापत्यधिकरण" नाम । तत्र निवार्फ वल्लभमिनेषु सर्वेषु गतेपु। माप्येषु एकन સુખ પપિસરળ રવિતમ્ નિખ્યામા પણ હીતાનિ નાખે તું તારી पञ्चमाधिकरणम्य सूत्रत्रयमध्ये तमि द्वितीय सूत्रम् । अत्र “सनमामायापति" इति प्रथमान्तपात् अन्य अधिकरणारमारय युक्त, चतुर्थ सामान्यनियमात । यल्लममाप्ये तु अधिकरणस्य अनारमात् तस्य दोप । परसूत्रे अधिक माप्यकार अधिरणय रचनायाम अम अधिकरणममाप्ति मगच्छते । पश्चम नातिपिराधिरणम् अत्र "नातिचिरेण विरोपान' ३।१।२३ (३१४) इति सूत्रम्य तिचिरेण” पदेन अस्य "नातिचरापिर" नाम । तत्र निवा-पम-माप्यभिन्नेषु सर्वत्र एतम् एकमेव सूत्रम् अत्र गृहीतम् । निवाभाष्ये नदि तदीयचतुर्धाधिकरणम्य पसु सूत्रेषु द्वितीय सूत्रम् । पममाप्ये "तच तीचमापिकरणय सूत्रत्रयमध्ये तृतीय सूतम् । तेन निवा-वष्टम-माप्यतु मध्ये मनेन अधिरणय अनारमान तयोरेय टोप । ___ अत्र प्रथमान्तपनामापान नास्प अधिकरणाम+वं, चतुर्थसामा-मनियमात, परन्तु अटाना माप्याणां मध्ये पसु मायेषु तथा तस्यात् पूर्वसूत्राव तत्सामा यापत्ति इति प्रथमा-तपदम् दिया समर्थनीयम् इति चित्तम | पश्चममामान्यनियमात् । तथा सति विधेयभेदात् मनेन अपिपरणार म संगत, एका विशेनियमात । परसूत्रे सर्व अधिकरणस्य आरपात् अब तम्य समाप्ति परम्पते। पठम् जन्याधिष्ठिताधिकरणम् ___ अत्र "अन्याधिष्ठितषु पूर्व मिलापात्" ३।१।२४ (११५) इति सूत्रस्य "अन्याधिसित"पात् अस्य "भन्याधिष्ठिताधिकर" नाम । तत्र समानुज-श्री-श्रीपति-माप्येषु चत्वारि सूत्राणि गृहीतनि, मामाचे सूत्रत्रयम्, “योने शरीरम्" इति सूत्रस्य धर्मनात, निमार्फ-माप्ये पतत् सूत्र नलीयनतुर्थाधिकरणम्म पटसु सूत्रेषु तृतीय सूत्रम् । माध्यमाप्ये तदीयाटादशाकरणस्म सूत्रयमध्ये एतद्धि प्रथमं सूत्रम् । पाममाप्य सदीपपठाधिकरणस्य सूत्रयमध्ये प्रथमं सूत्रम् । तानि च चत्वारि सूत्राणि१ । “अन्माधिष्ठितेषु पूर्वसमिल्लपात" |३ । "रेत सिम्योगोऽभ" ३।१।२६ - ३।।२९ (३१५)| २ । “अदमिति चेन्न सम्दात्" । 'योने सरीरम्" ॥११२७ (३१८) ३।१।२५ (३१६) अत्र (१) 'मन्याधिष्ठितेषु पूर्वपमित्मपात्” ३।१।२४ (३१५) इत्यत्र प्रथमान्तपनामावात नास्य अधिकरणार मारव युक्तम, चतुर्थसामान्यनियमात, तथापि अधिक तथा स्तम्, समिति चेन्ना।२५ (३१६पात ।

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555