Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 469
________________ वतीया गये पतुर्थपादः पष्ठ सापेक्षाधिकरणम् १७९ पएमपीपेधाधिकरणम् अत्र “पिसाव पारितेराया' 17६ (२५१) इति सय "सपिक्षा" इति ५२) भग्य "renपिप र नाम। तमादर गागर-रामानुम-धारष्ठ-श्रीपति पाठम-भाव्येषु मपिरम भाग, मनमायो 37 भारगम गार-मार पर भाप्ययो एतत् सूत्र तनुनपा मk relfvकर माम मर गानुनमान भनेर ग सूत्रेण तदीय पप गारिप मनतम ! भिमा या तरतदीयतशिरणम्य तदि, द्वितीय सूपम् । म HR APATI... free ful माग गोद । मूसम । श्री भारति- ITESTRA UP4 गाम् । यसमभाप्ये तदीयद्वितीयाधि ५.५५५५ पास गणेषु नदि प्रथम नग । तग सू447-- ""मपिभा 7 पविभुतेर 30-(१५१) मदमापन म्यान तथापि तु तस्पिन तथा तपासमानुन्ट131000 (10) मा (1) "मपिमा न गमादिभुतरश्चयन् ३२१२६ (५.१) इत्य परिक्षाइति मयमान्तरलन गम्य अभिरणा यम् पनुगामान्यायमान । माय पियेयमेद पोतम.41 7 पान्यम् नातिपयन । निया-मय-मा ययो अधिफरणय म्भाा दोष पर । (२) "ममदापत स्या। तथापि तु तद्विषततया ते मयानुप्टेयत्यात" ३१२७ (४५२) या "मापत" इनि मधमा-तपदात् अम्य अधिरणाम दुच, चतुर्धमागा नियम | तथापि सफीनाप-तु नात सम्य भि.. नवगवि ोपनियमात् । सिनियमोऽपि 7 मयोपाव्य, सु-म्यान गयो साताद योगायात् । रा धी-श्रीप-माध्ये अधिररणस्य आमान तेपागेय दोप । रामानुजमाप्ये एतत् सूर्य तदीय५४ाधिकरणस्य एकमेव सूत्रग, तथा श्री-श्रीप-गाप्ययो तदीयसप्तमाधिकरणम्य एकमेव स्म। इति योदव्यम् । सप्तम समानानुमत्याधिकरणम् । अत्र मा तानुमतिश्च माणात्यये प्रदर्शनात्" ३।४।२८ (५५३) इति सूत्रस्य “सम्पनुमति" ति पान अरय "सर्वा नानुमत्यधिकार नाग । तन शार मारकर-रामानुज-निमार्फ-श्रीकण्ठश्रीपति-भा-येषु अन अधिकरणम् भारपण , गध्य-बालभ-माप्ययोस्तु न तथा कृतम् । श-भा-रा गान्येषु तदीयनचतुष्टयात्म-समाधिकरणस्य "तदि प्रथगं सूत्रम्, निम्बार्कभाष्ये तयैव सूत्रचतु यामरतनम्पपश्चमाधिकरणम्य प्रथम सूत्रम्, श्रीकण्ठ-श्रीपति-माप्ययोरतु तथव तदीयाटमाधि फरणस्य तत् इति मेयम् । माध्वमाप्ये च तदीयचतुर्थाधिकरणस्य विशते सूत्राणा मध्ये पञ्चदर्श सम् । तथा पगमाप्ये तदीयद्वितीयाधिकरणस्य पसु सूत्रेषु सृतीय सूत्रम् इति ।

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555