Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
१८०
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पाद: )
तच सूत्रचतुष्टयम्
१। “सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात्" ३।४।२८ (४५३) २। “अवाधाच” ३।४।२९ (४५४) ३। “अपि च स्मथ्यते” ३।४।३० (४५५) ४ "शब्दश्चातोऽकामकारे” ३।४।३१ (४५६)
अत्र (१) सर्वानानुमतिश्च प्राणात्यये तदर्शनात्” ३।४।२८ (४५३) इत्यत्र "सर्वान्नानुमतिः" इति प्रथमा-तपदात् अस्य अधिकरणारम्भकत्वं युक्तम्, चतुर्थसामान्यनियमात् । चकारेण विधेयभेदात् न बाधकत्वम् । द्वादशविशेषनियमात् । मध्व-वल्लभ-भाष्ययोः अधिकरणस्य अनारमात् दोषः ।
(२) “अबाधाच" ३।४।२९ (४५४) इत्यत्र प्रथमा-तपदामावात् नास्य अधिकरणारम्भकत्वम् । चकारस्य हेतुसमुच्चयार्थकत्वात् न बाधकत्वम्, चतुर्थसामान्यनियमात् , तथा ५४विशेषनियमाच्च ।
( ३ ) 'अपि च स्मर्यते” ३।४।३० (४५५) इत्यत्र तथैव । चतुर्थसामान्यनियमात, १४विशेषनियमात् च ।
( ४ ) "शब्दश्चातोऽकामकारे" ३।४।३१ (४५६) इत्यत्र “शब्दः" इति प्रथमान्तपदादपि चतुर्थसामान्यनियमात्, चकारात् अत:-शब्दाच नास्य अधिकरणारम्भकत्वम् । षष्ठसप्तमविशेषनियमाभ्याम् । चकारस्य हेतुसमुच्चयार्थकत्वात् । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति युक्ता एन ।
अष्टमम् श्राश्रमकर्माधिकरणम् अत्र “विहितत्वाचाश्रमकपि " ३।४।३२ (४५७) इति सूत्रस्य "आश्रमकम्म” इति पदात् अस्य “आश्रमक माधिकरण” नाम । तत्र मध्वभिन्नैः सप्तभिः आचार्यः अनेन अधिकरणारमण कृतम् । माध्वभाष्ये एतत् सूत्रं तदीयचतुर्थाधिकरणस्य विंशतः सूत्राणां मध्ये ऊनविंशसूत्रम् । शङ्कर-भास्कर-रामानुज-मायेपु तदीयाष्टमाधिकरणस्य चतुर्यु सूत्रेषु प्रथमं सूत्रम् । निम्बार्कभाये तदीयषष्ठाधिकरणस्य चतुएं सूत्रेषु प्रथमं सूत्रम् । श्रीकण्ठ-श्रीपति-भाष्ययोः तदीयनवमाधिकरणस्य तथैव । बल्लभभाष्ये तु तदीयतृतीयाधिकरणस्य अप्टसु सूत्रेषु प्रथमं सूत्रम् । તેન શંકરાવિષે પન્નાં માબેવુ બત્ર સ્વારિ સૂત્રાળ, જેવાં વસ્ત્રમમાળે અષ્ટ સૂત્રાળિ ફતિ विशेषः । तच्च सूत्रचतुष्टयम् । १। “विहितत्वाचाश्रमकामषि
३। “सर्वथापि त एवोमयलिंगात्" ३।४।३२ (४५७)
३।४।३४ (४५९) २। “सहकारित्वेन च" ३।४।३३ (४५८) । “अनभिभवं च दर्शयति"
३।४।३५ (४६०)
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555