Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 477
________________ सोयाध्याये पतुर्यपादा-दादशपादोपसंहार १८७ રાકાર અધિકારણે મ હમમાખ્યો “તુતિમાત્રબુપાવાનાવિતિ બાપૂર્વત્થાત” ३।०२१ इति सूत्रे अधिकरणस्य अनारमात् दोप । રાજા બધિર મવામમાયો “પારિવાર્યો તિ ને વિરોષિતત્વાવ” ३।४।२३ इति सूने अधिकरणस्य अरचनाया दोप । ३५ अधिकरणे मध्व-वाम-माप्ययो "अतएव चामी-धनाचनपेक्षा" ३।४।२५ इति स्त्रे अधिकरणस्म अनार मान दोप ।। ३१४६ अधिकरणे निनाम-यमाप्ययो "सपिक्षा च यज्ञादिश्रुतेश्ववत्" ३।४।२६ इति सूत्रे अधिकरणस्य मनारमात् टोप । तत्रैव रा श्री श्रीप-माप्येषु “रामदमाधुपत म्यात् तथापि तु तदस्तिदंगतया तेपाम५ सानुष्ठेयत्वात्" शा२७ इति सूत्रे अधिकरणस्य आरमात् दोपः । ३४७ अधिकरणे मध्य-वसम-माप्ययो “सान्नानुमतिध प्राणात्यये तदर्शनात्" ३।४।२८ इति सूत्रे अधिकरणस्य मनारमात् दोप । ३।४।८ मधिकरणे मायमाप्ये विहितत्वाचाश्रममापि" ३।४।३२ इति सत्रे अधिकरणस्य मनार मात् दोप । तत्रैव माध्वमाप्ये "सर्वयापि त एवोमलिंगात्" ३।४।३४ इति सूत्रे अधिकरण स्म भार'मात् ढोप। __ शश९ मधिकरणे मध्व-पल्लम-माययो “अन्तरा चापि तु तद्" ३।४।३६ इति सूत्रे अधिकरणस्य मनार मात् दोप। ३।१० अधिकरणे माध्यमान्ये "तम॒तस्य तु नातदभावो जमिनरपि नियमात रूपामावेम्प" ३।४।४० इति सूत्रे अधिकरणस्य अनारमात् योप । ३।४११ मधिकरणे रा नि श्री श्रीप-मायेषु “न चाधिकारिफमपि पतनानुमानात् तदयोगात्" ३।४।४१ इति सूत्रे अधिकरणस्य मनारमात् दोष । ३।४।१२ अधिकरणे रा नि म श्री श्रीप-माप्येषु “पहिस्तूमययापि स्मृतरापाराच" ३।४।१३ इति सूत्रे मधिकरणस्य भरचनाया वोप । ३।४।१३ अपिकरणे पलममाप्ये 'स्वामिन फलश्रुतेरित्याय" ३।४।४४ इति सूत्रे अधिकरणस्य परचनाया दोप । રાપર બળેિ માખ્રમાણે “પાર્થન્તરવિષિ ક્ષેના તૃતીય વાતો વિવિवत् ३।४।१७ इति सूत्रे अधिकरणस्य अपनाया दोप ।। तत्रैय म श्री व-माप्येषु " मापात् तु गृहिणोपसंहार" ३।४।४८ इति सूत्रे अधिकरण भार मात् दोपः ।

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555