SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ सोयाध्याये पतुर्यपादा-दादशपादोपसंहार १८७ રાકાર અધિકારણે મ હમમાખ્યો “તુતિમાત્રબુપાવાનાવિતિ બાપૂર્વત્થાત” ३।०२१ इति सूत्रे अधिकरणस्य अनारमात् दोप । રાજા બધિર મવામમાયો “પારિવાર્યો તિ ને વિરોષિતત્વાવ” ३।४।२३ इति सूने अधिकरणस्य अरचनाया दोप । ३५ अधिकरणे मध्व-वाम-माप्ययो "अतएव चामी-धनाचनपेक्षा" ३।४।२५ इति स्त्रे अधिकरणस्म अनार मान दोप ।। ३१४६ अधिकरणे निनाम-यमाप्ययो "सपिक्षा च यज्ञादिश्रुतेश्ववत्" ३।४।२६ इति सूत्रे अधिकरणस्य मनारमात् टोप । तत्रैव रा श्री श्रीप-माप्येषु “रामदमाधुपत म्यात् तथापि तु तदस्तिदंगतया तेपाम५ सानुष्ठेयत्वात्" शा२७ इति सूत्रे अधिकरणस्य आरमात् दोपः । ३४७ अधिकरणे मध्य-वसम-माप्ययो “सान्नानुमतिध प्राणात्यये तदर्शनात्" ३।४।२८ इति सूत्रे अधिकरणस्य मनारमात् दोप । ३।४।८ मधिकरणे मायमाप्ये विहितत्वाचाश्रममापि" ३।४।३२ इति सत्रे अधिकरणस्य मनार मात् दोप । तत्रैव माध्वमाप्ये "सर्वयापि त एवोमलिंगात्" ३।४।३४ इति सूत्रे अधिकरण स्म भार'मात् ढोप। __ शश९ मधिकरणे मध्व-पल्लम-माययो “अन्तरा चापि तु तद्" ३।४।३६ इति सूत्रे अधिकरणस्य मनार मात् दोप। ३।१० अधिकरणे माध्यमान्ये "तम॒तस्य तु नातदभावो जमिनरपि नियमात रूपामावेम्प" ३।४।४० इति सूत्रे अधिकरणस्य अनारमात् योप । ३।४११ मधिकरणे रा नि श्री श्रीप-मायेषु “न चाधिकारिफमपि पतनानुमानात् तदयोगात्" ३।४।४१ इति सूत्रे अधिकरणस्य मनारमात् दोष । ३।४।१२ अधिकरणे रा नि म श्री श्रीप-माप्येषु “पहिस्तूमययापि स्मृतरापाराच" ३।४।१३ इति सूत्रे मधिकरणस्य भरचनाया वोप । ३।४।१३ अपिकरणे पलममाप्ये 'स्वामिन फलश्रुतेरित्याय" ३।४।४४ इति सूत्रे अधिकरणस्य परचनाया दोप । રાપર બળેિ માખ્રમાણે “પાર્થન્તરવિષિ ક્ષેના તૃતીય વાતો વિવિवत् ३।४।१७ इति सूत्रे अधिकरणस्य अपनाया दोप ।। तत्रैय म श्री व-माप्येषु " मापात् तु गृहिणोपसंहार" ३।४।४८ इति सूत्रे अधिकरण भार मात् दोपः ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy