Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
__१७८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिणयः ( ३यः पादः)
वार्था” इति पदात् अस्य “पारिवाधिकरण” नाम । तत्र श-भा-रा-नि-श्री-श्रीप-माप्येषु अधिकरणम् आरब्धम् , भास्कर-भिन्न सर्वपु भाष्येषु सूत्रद्वयं गृहीतम् । भास्करमते द्वितीयसूत्रस्य प्रथमसूत्राङ्गत्वेन पाठात् एतद् अधिकरणं एकेनैव सूत्रेण रचितम् । तेन एतद्धि श भा-श्री-श्रीपभाष्येषु चतुर्थाधिकरण रा-नि-भाष्ययोः तृतीयाधिकरणम् । माध्वमान्ये तदीयचतुर्थाधिकरणस्य विशते. सूत्राणा मध्ये एतद्धि द्वाविंश सूत्रम् । तत् च सूत्रद्वयम् ,
१। “पारिश्तवार्था इति चेन्न विशेषितत्वात्" ३।४।२३ (४४८) २। “तथा चैकवाक्यतापबन्धात्" ३।४।२४ (४४९) .
अत्र ( १ ) पारिसावार्था इति चेन्न विशेषितत्वात्” ३।४।२३ (४४८) इत्यत्र “पारिसवार्था” इति प्रथमा-तपदात् अस्य अधिकरणारम्भकत्व युक्तम् , चतुर्थसामान्यनियमात् । तथापि “इति चेन्न” इति पदसत्त्वं तस्य बाधकम्, पञ्चमविशेषनियमात् । तथापि षण्णा भाप्यकृता मते अधिकरणार मात् “पारिप्लवार्था” इति पदेन विषयश्रुतिभेदात् अधिकरणारम्भः कल्पयितु शक्यते । तेन च एकादशविशेषनियमात् अधिकरणारम्भ सगच्छते एव । तेन मध्ववल्लभ-भाप्ययो अधिकरणस्य अरचनाया दोषः एव वाच्यः । भास्कर-भाष्ये परसूत्रम् अपि एतत् सूत्रशेषत्वेन पक्ष्यते । तन्न युक्तम् । यत परसूत्रे चकारात् हेतोः विजातीयवैलक्षण्यं सूचितम् । चतुर्थविशेषनियमात् । -
(२) “तथा चैकवाक्यतोपबन्धात्” ३।४।२४ (४४९) इत्यत्र प्रथमा-तपदाभावात् नास्य अधिकरणारम्भकत्वं, चतुर्थसामान्यनियमात् । चकारयोगाच तथा, षष्ठविशेषनियमात् । परसूत्रे अधिकसम्मत्या अधिकरणार भात् अव अधिकरणसमाप्तिः । भास्कर-भास्ये एतत् सूत्र अधिकरणार भक-पूर्वसूत्रस्य अङ्गत्वेन पठितम् इति दृश्यते । तन्न संगतम् । चकारात् हेतोः विजाતીયતૈક્ષેખ્યાં સૂવનાત્ વાર્થવિરોષનિયમાન્ !
पञ्चमम् अग्नीन्धनाधधिकरणम् । अत्र “अतएव चामी-धनाधनपेक्षा” ३।४।२५ (४५०) इति सूत्रस्थ “अमीन्धनादि-पदात् अस्य "अभी-धनाधधिकरण” नाम । तत्र एतत् सूत्र शकर-भास्कर-श्रीकण्ठ-श्रीपति-भाष्येषु पञ्चमाधिकरणस्य एकमेव सूत्रम् । रामानुज-भाष्ये तदीयचतुर्थाधिकरणस्य एकमेव सूत्रम् । निम्बार्कभाप्ये तदीयसूत्रत्रयात्मक-चतुर्थाधिकरणस्य विशते. सूत्राणा मध्ये द्वादशं सूत्रम् । वल्लभभाष्ये तु तदीयप्रथमाधिकरणस्य चतुर्विशते. सूत्रणा मध्ये अन्तिम सूत्रम् । तेन अत्र मध्ववल्लभ-भिन्नेषु सर्वेपु भाप्येषु अधिकरणम् आरब्धम् । अत्र “अपेक्षा" इति प्रथमान्तपदसत्वात् अस्य अधिकरणाम्भकरवं युक्तम्, चतुर्थसामान्यनियमात् । “अतएव च” इति पदौ न वाधको, पठसप्तमविशेषनियमाभ्याम् । विवेयमेदात तु स एव युक्त, त्रयोदशविशेपनियमात् । मध्व-वल्लभभाष्ययोः तदकरणात् दोपः कल्पनीयः । परसूत्रे अधिकरणामात् अत्रैव अधिकरणसमाप्तिः ।
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555