SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ __१७८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिणयः ( ३यः पादः) वार्था” इति पदात् अस्य “पारिवाधिकरण” नाम । तत्र श-भा-रा-नि-श्री-श्रीप-माप्येषु अधिकरणम् आरब्धम् , भास्कर-भिन्न सर्वपु भाष्येषु सूत्रद्वयं गृहीतम् । भास्करमते द्वितीयसूत्रस्य प्रथमसूत्राङ्गत्वेन पाठात् एतद् अधिकरणं एकेनैव सूत्रेण रचितम् । तेन एतद्धि श भा-श्री-श्रीपभाष्येषु चतुर्थाधिकरण रा-नि-भाष्ययोः तृतीयाधिकरणम् । माध्वमान्ये तदीयचतुर्थाधिकरणस्य विशते. सूत्राणा मध्ये एतद्धि द्वाविंश सूत्रम् । तत् च सूत्रद्वयम् , १। “पारिश्तवार्था इति चेन्न विशेषितत्वात्" ३।४।२३ (४४८) २। “तथा चैकवाक्यतापबन्धात्" ३।४।२४ (४४९) . अत्र ( १ ) पारिसावार्था इति चेन्न विशेषितत्वात्” ३।४।२३ (४४८) इत्यत्र “पारिसवार्था” इति प्रथमा-तपदात् अस्य अधिकरणारम्भकत्व युक्तम् , चतुर्थसामान्यनियमात् । तथापि “इति चेन्न” इति पदसत्त्वं तस्य बाधकम्, पञ्चमविशेषनियमात् । तथापि षण्णा भाप्यकृता मते अधिकरणार मात् “पारिप्लवार्था” इति पदेन विषयश्रुतिभेदात् अधिकरणारम्भः कल्पयितु शक्यते । तेन च एकादशविशेषनियमात् अधिकरणारम्भ सगच्छते एव । तेन मध्ववल्लभ-भाप्ययो अधिकरणस्य अरचनाया दोषः एव वाच्यः । भास्कर-भाष्ये परसूत्रम् अपि एतत् सूत्रशेषत्वेन पक्ष्यते । तन्न युक्तम् । यत परसूत्रे चकारात् हेतोः विजातीयवैलक्षण्यं सूचितम् । चतुर्थविशेषनियमात् । - (२) “तथा चैकवाक्यतोपबन्धात्” ३।४।२४ (४४९) इत्यत्र प्रथमा-तपदाभावात् नास्य अधिकरणारम्भकत्वं, चतुर्थसामान्यनियमात् । चकारयोगाच तथा, षष्ठविशेषनियमात् । परसूत्रे अधिकसम्मत्या अधिकरणार भात् अव अधिकरणसमाप्तिः । भास्कर-भास्ये एतत् सूत्र अधिकरणार भक-पूर्वसूत्रस्य अङ्गत्वेन पठितम् इति दृश्यते । तन्न संगतम् । चकारात् हेतोः विजाતીયતૈક્ષેખ્યાં સૂવનાત્ વાર્થવિરોષનિયમાન્ ! पञ्चमम् अग्नीन्धनाधधिकरणम् । अत्र “अतएव चामी-धनाधनपेक्षा” ३।४।२५ (४५०) इति सूत्रस्थ “अमीन्धनादि-पदात् अस्य "अभी-धनाधधिकरण” नाम । तत्र एतत् सूत्र शकर-भास्कर-श्रीकण्ठ-श्रीपति-भाष्येषु पञ्चमाधिकरणस्य एकमेव सूत्रम् । रामानुज-भाष्ये तदीयचतुर्थाधिकरणस्य एकमेव सूत्रम् । निम्बार्कभाप्ये तदीयसूत्रत्रयात्मक-चतुर्थाधिकरणस्य विशते. सूत्राणा मध्ये द्वादशं सूत्रम् । वल्लभभाष्ये तु तदीयप्रथमाधिकरणस्य चतुर्विशते. सूत्रणा मध्ये अन्तिम सूत्रम् । तेन अत्र मध्ववल्लभ-भिन्नेषु सर्वेपु भाप्येषु अधिकरणम् आरब्धम् । अत्र “अपेक्षा" इति प्रथमान्तपदसत्वात् अस्य अधिकरणाम्भकरवं युक्तम्, चतुर्थसामान्यनियमात् । “अतएव च” इति पदौ न वाधको, पठसप्तमविशेषनियमाभ्याम् । विवेयमेदात तु स एव युक्त, त्रयोदशविशेपनियमात् । मध्व-वल्लभभाष्ययोः तदकरणात् दोपः कल्पनीयः । परसूत्रे अधिकरणामात् अत्रैव अधिकरणसमाप्तिः ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy