________________
तृतीयाध्याय चतुर्थपाद -रतीय स्तुतिमात्राधिकरणम् १७७ तथा "मिन" इति प्रयमा-तपदेन स्वमतविरुदविषयान्तरस्य ज्ञापनात् अम्प अधिकार ગારમેન્દ્ર મતે, વશમપિરોપનિયમાન્ ! વછાયોમય બત્રત્યારોવના-દુલમુકાયત न पूर्वाधिकरणस्य हेतो, तेन पूर्वाधिकरणस्य अगत्वकल्पम् एतत्सूत्रस्य न युक्तम् । द्वादशविरोपनियमात् । रानि-म-श्रीप-व-माप्येष अधिकरणस्य अरचनाय तेन दोपप्रसंग । तेपा पक्षे सत्याधिक्येऽपि नियमविरुद्धत्वात वीर्षस्यम् ।
(२) "अनुष्ठेय पारायण साम्यते" ३।४।१९ (४१४) इत्यत्र "अनुष्ठय" तया "भादरायण" इति प्रयमान्तपदस्यसत्त्वेऽपि नास्य अधिकरणार मफत्व युक्त, पूर्वोक्तनैमिनिमतस्य खण्डनार्य बादरायणमतस्य सूचनात् सात्यसिद्ध शमविरोपनियमात् ।
(३) "विधि धारणात्" ३।३।२० (४४५) इत्यत्र "विधि" इति प्रथमा-पदसत्त्व मपि चतुर्धसामान्यनियमात्, "या" शन्टेन च साझाक्षापसिद्ध नास्य अधिकरणार मकर, पाठ विरोपनियमात् । परस्त्र अधिकरणार मात् अप्रैव अधिकरणसमातिन्ध ।
तृतीय स्तुतिमानाधिकरणम् । अत्र "स्तुतिमात्रमुपादानादिति चनापूर्वत्पात्" ३१२१ (५४६) इति सूत्रस्य "स्तुति मात्रम्" इति पदम् अवलम्य अस्य "स्तुतिमात्राधिकरण" नाम । तत्र शंकर-मारकर-श्रीकपट-माप्येषु पतत् सूत्रं तदीयस्त्रयात्मफ-तृतीयाधिकरणस्य प्रथम सूत्रम् । रामानुज-निमार्क-माययो
दीपसूत्रद्वयात्मक द्वितीयाधिकरणस्य प्रथम सूत्रम् । मावाप्ये तदीयचतुर्माधिकरण विशते सूत्राणा मध्ये अष्टम सूत्रम् । पालममाप्ये तटीय प्रममाधिकरणस्य चतुर्विशते सूपणा मध्ये एकविरासूत्रम् । तेन मन मध्व-वल्लभ-माप्ययो मधिकरण नार०यम् । तत् प सूत्रद्वयम्
"१। स्तुतिमात्रमुपादानादिति चेलापूर्यत्वात्" ३।४।२१ (४४६) २। “भावशा " ३६४१२२ (४४७)
तत्र (१) "स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्" ३।४।२१ (४४६) इत्यत्र "स्तुति मात्रम्" इति भयमा-तपदात् अस्य अधिकरणार-मारव चतुर्यसामान्यनियमात् युफमपि, “इति चेत्” इति ५२सन्दर्मात् तम्प यायल्प स्यात् , पधमविशेपनियमात्, तथापि प्रयमान्तपदानन्तर पचय-तपसत्वात् तस्यापि पावकम्, चतुर्दश्चयिोपनियमात । तेन मध्य-पल माययो अधिकरणस्य मनारमात् दोप ।
( २ ) “मापदाध" ३।४।२२ (४४७) इत्यत्र भयमा तपदामापात् नास्य अधिकरणाम्मकत्वम् । च-फारस्प हेतुसमुचायफत्पात् न बाघ, चतुर्यसामान्यनियमात् ५४विशेपनिय मात् च । परसूत्रे अधिकरणार मात् अत्रय मधिकरणसमासिध ।
चतुर्थ पारिप्लवाधिकरणम् ।। । अत्र "पारिश्तवार्या इति चेन्न विशपितत्वाव" ३।११२३ (४४८) इति सूत्रस्य “पारित