________________
व्याससम्मत-त्रह्मसूत्र माण्यनिर्णयः ( श्यः पादः )
(१२) “अध्ययनमात्रेवत” ३।४।१२ (४३७ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरબારમત્વમ્ । જંતુર્થસામાન્યનિયમાન્ ।
१७
(१३) “नाविशेषात्” ३।४।१३ (४३८) इत्यत्रापि तथैव । चर्थसामान्य नियमात् माध्वमान्ये अनेन एकेनैव तदीयतृतीयाधिकरणस्य रचनातू दोष. |
(१४) "स्तुतयेऽनुमतिर्वा " ४|१४ (४३९) इत्यत्र "अनुमति" इति प्रथयान्तपदसत्त्व - ऽपि चतुर्थसामान्यनियमात् तथा " वा " शब्देन साकाक्षत्वविधानात् नास्य अधिकरणारम्भकत्वम् । षष्ठविशेषनियमात् । माध्वभाष्ये तदीयचतुर्थाधिकरणस्य विंशतिसख्यक सूत्रात्मकाधिकरणस्य आरम्भात् दोषः ।
(१५) "कामकारेण चैके” ३।४।१५ (४४०) इत्यत्र 'एके" इति प्रथमान्तपदसत्त्वेऽपि चकारयोगात् नास्य अधिकरणारम्मकत्वम् । चतुर्थसामान्य नियमात् षष्ठविशेषनियमाच्च । (१६) "उपमर्द च" ३|४|१३ (४४१ ) इत्यत्र " उपमर्द" इति प्रथमान्तपदसत्त्वेपि च कारयोगात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् पष्ठविशेषनियमाच्च । (१७) 'ऊर्ध्वरेत सु च शब्दे हि " ३|४|१७ (४४२) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्मकत्वम् । चतुर्थसामान्यनियमात् । अध्याहृतेऽपि "च हि" शब्दो वाधको षष्ठविशेषनियमात् । परसूत्रे अधिकरणारम्भात अत्रैव अधिकरणसमाप्तिश्च युक्ता । श्रीपति भाष्ये अत्र अधिकरणरचनात् दोषस्पर्श कल्पनीय । तन्मते एतद् हि तदीयद्वितीयाधिकरणस्य चतुर्षु सूत्रेषु प्रथम सूत्रम् । द्वितीयं परामर्शाधिकरणम्
4
अत्र 'परामर्शं जैमिनिरचोदना चापवदति हि” ३|४|१८ (४४३) इति सूत्रस्य 'परामर्शम्" इति पदात् " परामर्शाधिकरण” नाम । तंत्र शङ्कर भास्कर श्रीकण्ठं भाग्येषु अधिकरणम् आरब्धम् । रामानुज - निम्बार्क - मध्व - श्रीपति बल्लभ-भाणेपु नारब्धम् । शङ्करभारकर-श्रीकण्ट-भाष्येषु तदीयद्वितीयाधिकरणस्य त्रिपु सूत्रेषु एतत् सूत्र ं प्रथमं भवति । रामानुज - निम्बार्क-साग्ययो. प्रथमाधिकरणस्य विशतिपु सूत्रेषु अष्टादश सूत्रम् । माध्वभाष्ये विशति-सूत्रात्मक-चतुर्थाधिकरणस्य पञ्चम सूत्रम् । श्रीपति भाष्ये सूत्रचतुष्टयात्मक-द्वितीयाधिकरणस्य द्वितीय सूत्रम् । वल्लभभाष्ये चतुर्विंशति सूत्रात्मक प्रथमाधिकरणस्य अष्टासूत्रम् इति । तच्च सूत्रत्रयम्
१ । “परामर्श जैमिनिरचोदना
२ । 'अनुष्ठेय वादरायण साम्यश्रुते"
218120. (888) ३। “विधिर्वा धारणवत्" '३।४।२० (४४५) अत्र ( १ ) " परामर्श जैमिनिरचोदना चापवदति हि " ३|४|१८ (४४३ ) इत्यत्र
' परामर्शभू" इति प्रथमान्तपःसत्त्वात् अस्य अधिकरणारम्भकत्वं युक्तम् । चतुर्थसामान्यनियमात्
चापवति हि ३|४|१८ (४४३)