Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 467
________________ तृतीयाध्याय चतुर्थपाद -रतीय स्तुतिमात्राधिकरणम् १७७ तथा "मिन" इति प्रयमा-तपदेन स्वमतविरुदविषयान्तरस्य ज्ञापनात् अम्प अधिकार ગારમેન્દ્ર મતે, વશમપિરોપનિયમાન્ ! વછાયોમય બત્રત્યારોવના-દુલમુકાયત न पूर्वाधिकरणस्य हेतो, तेन पूर्वाधिकरणस्य अगत्वकल्पम् एतत्सूत्रस्य न युक्तम् । द्वादशविरोपनियमात् । रानि-म-श्रीप-व-माप्येष अधिकरणस्य अरचनाय तेन दोपप्रसंग । तेपा पक्षे सत्याधिक्येऽपि नियमविरुद्धत्वात वीर्षस्यम् । (२) "अनुष्ठेय पारायण साम्यते" ३।४।१९ (४१४) इत्यत्र "अनुष्ठय" तया "भादरायण" इति प्रयमान्तपदस्यसत्त्वेऽपि नास्य अधिकरणार मफत्व युक्त, पूर्वोक्तनैमिनिमतस्य खण्डनार्य बादरायणमतस्य सूचनात् सात्यसिद्ध शमविरोपनियमात् । (३) "विधि धारणात्" ३।३।२० (४४५) इत्यत्र "विधि" इति प्रथमा-पदसत्त्व मपि चतुर्धसामान्यनियमात्, "या" शन्टेन च साझाक्षापसिद्ध नास्य अधिकरणार मकर, पाठ विरोपनियमात् । परस्त्र अधिकरणार मात् अप्रैव अधिकरणसमातिन्ध । तृतीय स्तुतिमानाधिकरणम् । अत्र "स्तुतिमात्रमुपादानादिति चनापूर्वत्पात्" ३१२१ (५४६) इति सूत्रस्य "स्तुति मात्रम्" इति पदम् अवलम्य अस्य "स्तुतिमात्राधिकरण" नाम । तत्र शंकर-मारकर-श्रीकपट-माप्येषु पतत् सूत्रं तदीयस्त्रयात्मफ-तृतीयाधिकरणस्य प्रथम सूत्रम् । रामानुज-निमार्क-माययो दीपसूत्रद्वयात्मक द्वितीयाधिकरणस्य प्रथम सूत्रम् । मावाप्ये तदीयचतुर्माधिकरण विशते सूत्राणा मध्ये अष्टम सूत्रम् । पालममाप्ये तटीय प्रममाधिकरणस्य चतुर्विशते सूपणा मध्ये एकविरासूत्रम् । तेन मन मध्व-वल्लभ-माप्ययो मधिकरण नार०यम् । तत् प सूत्रद्वयम् "१। स्तुतिमात्रमुपादानादिति चेलापूर्यत्वात्" ३।४।२१ (४४६) २। “भावशा " ३६४१२२ (४४७) तत्र (१) "स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्" ३।४।२१ (४४६) इत्यत्र "स्तुति मात्रम्" इति भयमा-तपदात् अस्य अधिकरणार-मारव चतुर्यसामान्यनियमात् युफमपि, “इति चेत्” इति ५२सन्दर्मात् तम्प यायल्प स्यात् , पधमविशेपनियमात्, तथापि प्रयमान्तपदानन्तर पचय-तपसत्वात् तस्यापि पावकम्, चतुर्दश्चयिोपनियमात । तेन मध्य-पल माययो अधिकरणस्य मनारमात् दोप । ( २ ) “मापदाध" ३।४।२२ (४४७) इत्यत्र भयमा तपदामापात् नास्य अधिकरणाम्मकत्वम् । च-फारस्प हेतुसमुचायफत्पात् न बाघ, चतुर्यसामान्यनियमात् ५४विशेपनिय मात् च । परसूत्रे अधिकरणार मात् अत्रय मधिकरणसमासिध । चतुर्थ पारिप्लवाधिकरणम् ।। । अत्र "पारिश्तवार्या इति चेन्न विशपितत्वाव" ३।११२३ (४४८) इति सूत्रस्य “पारित

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555