Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
तृतीयाध्याये चतुथपाद -त्रयोदशवा पधिकरणम् १८३ ___ "न" च 'अपि" इति पदाना तस्य न पापकत्वम्, प्रसंगमेदस्य सूचनात्। द्वादशपिरोप नियमात् । तेन रा नि-थी श्रीप-माप्येषु अधिकरणस्य मनारमात् दोप।
(२) "उपपूर्वमपि त्वेके भावमशनवत् तदुतम्" ३।४।४२ (४६७) इत्यत्र "एके" तथा "मावम्” इति प्रथमान्तपदसत्वेऽपि चतुर्थसामान्यनियमात नाम्य अधिकरणार मफत्मम् । "भपि-तु" पदाम्या सातत्वविधानात्, पष्ठविरोपनियमात् तथा नवमविशेषनियमात् । भास्करमाप्ये एतत् सूत्र न पठितम् इति हरयते । अन्न तदुकम्” इति पात् अत्र अधिकरणसमाप्तिरपि फरपनीया पशविशेषनियमात् । “विकरणत्वानेति चेत् तदुक्तम्" २।११३१ इति सूत्रवत् । नात्र "अनुप-धादिम्य प्रशान्तरस्यकलपद् दृष्टश्च तदुक्तम्" ३।३।५० इतिवत् तत्वाधान्य करपनीयम् । परसू तस्य निराकक्षित्वात् ।
दादरी वहिरधिकरणम् अत्र “पहिस्तृभयथापि स्मृतेराचाराध" ३१४१४३(४६८) इति सूत्रस्य "वहि" पदात् भस्य 'पहिरधिकरण" नाम । तत्र शहर-मारकर-अम-भाव्येषु अधिकरम रचितम्, न तु अन्येषु भाप्येषु इति । अत्र शंकर-मारकर माप्ययो एतेन एकेन सूत्रेण द्वादशाधिकरण रचितम् । पक्षम-माप्ये तु सूत्रपतुध्यात्मफ-पष्ठाधिकरणस्य प्रथम सतम् । रामानुजमाये सूप्रचतुए यात्मक-समाधि फरणस्य चतुर्थ सूत्रम्, निम्बार्फभाप्ये सूत्रचतुरयात्मका माधिकरणणस्य चतुर्थ सूत्रम् । माध्यमाप्ये सत्रयात्मक प्राधिकरणम्य तृतीय सूत्रम् । श्रीफ४-श्रीपति-माप्ययो सूत्रचन्तस्यास्मादशाधिकरणस्य चतुर्थ सूत्रम् । अत्र "वहि" इति प्रथमान्तपदस्य सत्वात अधिकरणाम युक्त एव, चतुर्थसामान्यनियमात् । तु-शब्द तु न तस्य वाधफ , अनुक्तपूर्वपक्षरय निषेधात् । मादस विरोपनियमात् । प्रसंगमेदात् 'च""अपि” पदयोरपि न पापकल्प द्वादशविशेपनि प्रमात् ।रा नि-म श्री-भीप-माप्येषु अधिकरणस्य मनारमात् दोप । तेपाम् अधिकसंख्यकत्येऽपि नियमाननुगतत्पात् ।
त्रयोदश साम्पधिकरणम् अत्र "स्वामिन फल्युतरित्मात्रेय" ३४।४४ (४४९) इति सूत्रस्य स्वामिन " इति पदात् अस्य 'स्वाभ्यधिकरण" नाम । तत्र पल्लम-भाप्य-भिन्नेषु सर्वेषु मान्यपु जन अधिकरण रचितम् । मल्लममाप्ये एतत् सूत्र सूत्रचतुश्यात्मक-पठाधिकरणस्य द्वितीय सूत्रम् । शाकर-माध्ये सूत्रत्रयात्मफस्य त्रयोदशाधिकरणस्य, मास्फरमाचे सूत्रद्वयात्मकस्य त्रयोदशाधिकरणस्य रामानुजमाप्ये सूत्रद्वयात्मकस्य एकादक्षाधिकरणस्य, निमार्कमाष्मे सूत्रद्वयात्मकस्य नवमाधिकरणस्य, माध्य माण्ये सूत्रमारमकस्य सप्तमाधिकरणस्य, श्रीफ४-माप्ये सूत्रद्वयात्मकस्य वाराधिकरणस्य, श्रीपतिमाये सूत्रत्रयात्मकस्य द्वादशाधिकरणस्य, एतत् सूत्रं प्रथमम् । तच्च सत्रयम्१। "स्वामिन फलश्रुतेरित्याय" ।। "श्रुतेश्व"३।४।४६ (४७१)
३४४४ (४६९) २। 'मानिज्यमियोलोमिस्तस्मै हि
परिमियते" ३४४५ (४७०)।
Loading... Page Navigation 1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555