SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये चतुथपाद -त्रयोदशवा पधिकरणम् १८३ ___ "न" च 'अपि" इति पदाना तस्य न पापकत्वम्, प्रसंगमेदस्य सूचनात्। द्वादशपिरोप नियमात् । तेन रा नि-थी श्रीप-माप्येषु अधिकरणस्य मनारमात् दोप। (२) "उपपूर्वमपि त्वेके भावमशनवत् तदुतम्" ३।४।४२ (४६७) इत्यत्र "एके" तथा "मावम्” इति प्रथमान्तपदसत्वेऽपि चतुर्थसामान्यनियमात नाम्य अधिकरणार मफत्मम् । "भपि-तु" पदाम्या सातत्वविधानात्, पष्ठविरोपनियमात् तथा नवमविशेषनियमात् । भास्करमाप्ये एतत् सूत्र न पठितम् इति हरयते । अन्न तदुकम्” इति पात् अत्र अधिकरणसमाप्तिरपि फरपनीया पशविशेषनियमात् । “विकरणत्वानेति चेत् तदुक्तम्" २।११३१ इति सूत्रवत् । नात्र "अनुप-धादिम्य प्रशान्तरस्यकलपद् दृष्टश्च तदुक्तम्" ३।३।५० इतिवत् तत्वाधान्य करपनीयम् । परसू तस्य निराकक्षित्वात् । दादरी वहिरधिकरणम् अत्र “पहिस्तृभयथापि स्मृतेराचाराध" ३१४१४३(४६८) इति सूत्रस्य "वहि" पदात् भस्य 'पहिरधिकरण" नाम । तत्र शहर-मारकर-अम-भाव्येषु अधिकरम रचितम्, न तु अन्येषु भाप्येषु इति । अत्र शंकर-मारकर माप्ययो एतेन एकेन सूत्रेण द्वादशाधिकरण रचितम् । पक्षम-माप्ये तु सूत्रपतुध्यात्मफ-पष्ठाधिकरणस्य प्रथम सतम् । रामानुजमाये सूप्रचतुए यात्मक-समाधि फरणस्य चतुर्थ सूत्रम्, निम्बार्फभाप्ये सूत्रचतुरयात्मका माधिकरणणस्य चतुर्थ सूत्रम् । माध्यमाप्ये सत्रयात्मक प्राधिकरणम्य तृतीय सूत्रम् । श्रीफ४-श्रीपति-माप्ययो सूत्रचन्तस्यास्मादशाधिकरणस्य चतुर्थ सूत्रम् । अत्र "वहि" इति प्रथमान्तपदस्य सत्वात अधिकरणाम युक्त एव, चतुर्थसामान्यनियमात् । तु-शब्द तु न तस्य वाधफ , अनुक्तपूर्वपक्षरय निषेधात् । मादस विरोपनियमात् । प्रसंगमेदात् 'च""अपि” पदयोरपि न पापकल्प द्वादशविशेपनि प्रमात् ।रा नि-म श्री-भीप-माप्येषु अधिकरणस्य मनारमात् दोप । तेपाम् अधिकसंख्यकत्येऽपि नियमाननुगतत्पात् । त्रयोदश साम्पधिकरणम् अत्र "स्वामिन फल्युतरित्मात्रेय" ३४।४४ (४४९) इति सूत्रस्य स्वामिन " इति पदात् अस्य 'स्वाभ्यधिकरण" नाम । तत्र पल्लम-भाप्य-भिन्नेषु सर्वेषु मान्यपु जन अधिकरण रचितम् । मल्लममाप्ये एतत् सूत्र सूत्रचतुश्यात्मक-पठाधिकरणस्य द्वितीय सूत्रम् । शाकर-माध्ये सूत्रत्रयात्मफस्य त्रयोदशाधिकरणस्य, मास्फरमाचे सूत्रद्वयात्मकस्य त्रयोदशाधिकरणस्य रामानुजमाप्ये सूत्रद्वयात्मकस्य एकादक्षाधिकरणस्य, निमार्कमाष्मे सूत्रद्वयात्मकस्य नवमाधिकरणस्य, माध्य माण्ये सूत्रमारमकस्य सप्तमाधिकरणस्य, श्रीफ४-माप्ये सूत्रद्वयात्मकस्य वाराधिकरणस्य, श्रीपतिमाये सूत्रत्रयात्मकस्य द्वादशाधिकरणस्य, एतत् सूत्रं प्रथमम् । तच्च सत्रयम्१। "स्वामिन फलश्रुतेरित्याय" ।। "श्रुतेश्व"३।४।४६ (४७१) ३४४४ (४६९) २। 'मानिज्यमियोलोमिस्तस्मै हि परिमियते" ३४४५ (४७०)।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy