________________
१८४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः । ___तत्र ( १ ) "स्वामिन फलश्रुतेरित्यारेय." ३।४।४४ (४६९) इत्यत्र “आत्रेयः" इति प्रथमान्तपदात् अधिकरणामः संगतः, चतुर्थसमान्यनियमात् । नाना स्वमतप्रतिकूलपरमतनिर्देशेन विषयान्तरज्ञापनेन च स च युक्तः एव, विंशविशेषनियमात् । समप्रसूत्रस्य पूर्वपक्ष०५त्वात् । अतेऽयम् अत्र एका नियमः सङ्कलनीय. ___"पूर्वपक्षसूत्रीय-प्रथमा-तनामपदेन परमतनिर्देशे कृते तथा विषयान्तरे सूचिते पृथग् अधिकरणारम्भः करणीय" इति । ____ अत्र “आत्रेय" इति पदेन विषयान्तरसूचितपूर्वपक्षसूत्ररचनाया अधिकरणारभः संगच्छते । तेन बल्लभ-भाष्ये अधिकरणस्य अरचनाया दोषः ।
(२) "आविज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते” ३।४।४५ (४७०) इत्यत्र “आविज्यम्" तथा "औडलोमि" इति प्रथमान्तपदद्वयात् अत्र अधिकरणारम्भः युज्यते एव, चतुर्थसामान्यनियमात् स्वमतानुकूलपरमतेन विषयान्तरस्य अज्ञापनात् च, दशमविशेषनियमात् ।
(३) "श्रुतेश्च" ३।४।४६ (४७२) इत्यत्र प्रथमान्तपदामावात नास्य अधिकरणारभकत्वम् चतुर्थसामान्यनिययात् । चकारस्य हेतुसमुच्चायकार्थत्वात्, पठविशेषनियमात् । भा-रा-श्रीनि-भाष्येषु अस्य अग्रहण दृश्यते । तेन भा-रा-नि-म-श्री-मतेषु सूत्रद्वयन एतदधिकरण, माध्वमते तु एतस्यापि परवर्तिसूत्रे अधिकरणकरणात् तन्मते सूत्रत्रयात्मकम् एतदधिकरणम् । परसूत्रे सप्ताना सम्मत्या अधिकरणाम्भात् अत्रैव अधिकरणसमाप्तिः।
चतुर्दशं सहकार्यन्तरविध्यधिकरणम् अत्र “सहकार्यन्तरविधि पक्षण तृतीय तद्वतो विध्यादिवत् ३।४।४७ (४७२) इति सूत्रत्य "राहकार्य-तर-पवात् अस्य “सहकार्य-तरविध्यधिकरण” नाम । तत्र मध्यभाग्यभिन्नेषु सर्वेषु भाप्ये अत्र अधिकरणम् आरब्धम् । माध्वमते एतत् सूत्र सूत्रत्रयात्मक-सप्तमाधिकरणस्य तृतीय सूत्रम् । ततश्च कर-मास्कर-भाष्ययोः सूत्रत्रयात्मक-चतुर्दशाधिकरणग्य, रामानुजाये सूत्र/यात्मक-द्वादशाधिरकणस्य, निम्बार्कभाष्ये संत्रत्रयात्मक-दशमाधिकरणस्य, श्रीकण्ठभाप्ये सूत्रैकात्मक त्रयोदशाधिकरणस्य, श्रीपतिभाष्ये सूत्रद्वयात्मक-त्रयोदशाधिकरणस्य, वल्लभभाष्ये च सूत्रकात्मक-सप्तमाधिकरणस्य प्रथमं सूत्रम् । तच्च सूत्रत्रयम्
१। “सहकार्यन्तरविधि. पक्षण तृतीया तद्वतो विध्यादिधत्" ३१४।४७ ( ४७२ ) २। “कृत्स्नभावात् तु गृहिणेपिसहार" ३।४।४८ (४७३ ) ३। “मौनवदितरेपामप्युपदेशात्" ३।४|४९ ( ४७४)
अत्र ( १ ) “सहकार्यन्तरविधि. पक्षेण तृतीया तद्वतो विध्यादिवत्" ३।४।४७ (४७२) इत्यमा “सहकार्यन्तरविधि" इति प्रथमान्तपदात् अस्य अधिकरणारम्भः सगतः एव । चतुर्थसामान्यनियमात् । माध्वभाप्ये अधिकरणस्य अनारमात् दोप. ।