SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ १८० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पाद: ) तच सूत्रचतुष्टयम् १। “सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात्" ३।४।२८ (४५३) २। “अवाधाच” ३।४।२९ (४५४) ३। “अपि च स्मथ्यते” ३।४।३० (४५५) ४ "शब्दश्चातोऽकामकारे” ३।४।३१ (४५६) अत्र (१) सर्वानानुमतिश्च प्राणात्यये तदर्शनात्” ३।४।२८ (४५३) इत्यत्र "सर्वान्नानुमतिः" इति प्रथमा-तपदात् अस्य अधिकरणारम्भकत्वं युक्तम्, चतुर्थसामान्यनियमात् । चकारेण विधेयभेदात् न बाधकत्वम् । द्वादशविशेषनियमात् । मध्व-वल्लभ-भाष्ययोः अधिकरणस्य अनारमात् दोषः । (२) “अबाधाच" ३।४।२९ (४५४) इत्यत्र प्रथमा-तपदामावात् नास्य अधिकरणारम्भकत्वम् । चकारस्य हेतुसमुच्चयार्थकत्वात् न बाधकत्वम्, चतुर्थसामान्यनियमात् , तथा ५४विशेषनियमाच्च । ( ३ ) 'अपि च स्मर्यते” ३।४।३० (४५५) इत्यत्र तथैव । चतुर्थसामान्यनियमात, १४विशेषनियमात् च । ( ४ ) "शब्दश्चातोऽकामकारे" ३।४।३१ (४५६) इत्यत्र “शब्दः" इति प्रथमान्तपदादपि चतुर्थसामान्यनियमात्, चकारात् अत:-शब्दाच नास्य अधिकरणारम्भकत्वम् । षष्ठसप्तमविशेषनियमाभ्याम् । चकारस्य हेतुसमुच्चयार्थकत्वात् । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति युक्ता एन । अष्टमम् श्राश्रमकर्माधिकरणम् अत्र “विहितत्वाचाश्रमकपि " ३।४।३२ (४५७) इति सूत्रस्य "आश्रमकम्म” इति पदात् अस्य “आश्रमक माधिकरण” नाम । तत्र मध्वभिन्नैः सप्तभिः आचार्यः अनेन अधिकरणारमण कृतम् । माध्वभाष्ये एतत् सूत्रं तदीयचतुर्थाधिकरणस्य विंशतः सूत्राणां मध्ये ऊनविंशसूत्रम् । शङ्कर-भास्कर-रामानुज-मायेपु तदीयाष्टमाधिकरणस्य चतुर्यु सूत्रेषु प्रथमं सूत्रम् । निम्बार्कभाये तदीयषष्ठाधिकरणस्य चतुएं सूत्रेषु प्रथमं सूत्रम् । श्रीकण्ठ-श्रीपति-भाष्ययोः तदीयनवमाधिकरणस्य तथैव । बल्लभभाष्ये तु तदीयतृतीयाधिकरणस्य अप्टसु सूत्रेषु प्रथमं सूत्रम् । તેન શંકરાવિષે પન્નાં માબેવુ બત્ર સ્વારિ સૂત્રાળ, જેવાં વસ્ત્રમમાળે અષ્ટ સૂત્રાળિ ફતિ विशेषः । तच्च सूत्रचतुष्टयम् । १। “विहितत्वाचाश्रमकामषि ३। “सर्वथापि त एवोमयलिंगात्" ३।४।३२ (४५७) ३।४।३४ (४५९) २। “सहकारित्वेन च" ३।४।३३ (४५८) । “अनभिभवं च दर्शयति" ३।४।३५ (४६०)
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy