Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 449
________________ तृतीयाध्याये तृतीयपाद -जनत्रिंश लिंगभूयस्त्वाधिकरणम् १५९ चतुशाधिकरणम् । रामानुज निम्बार्क-श्रीपति-माप्येषु तदीय-पोसाधिकरणम सूत्रत्रयमध्ये पद्धि द्वितीय सूत्रम् | माध्यमाप्ये तदीय-चतुविशाधिकरणस्य सूत्रत्रयमध्ये द्वितीय स्त्रम् । तष सत्रद्वयम्-- १। “आदरारोप" ३।३।४० (३९९) २। “पस्थितेऽतस्तवचनात्" ३३१४१ ३३१४१ (४००) अत्र (१) "आदरादलोप" ३३१४० (८९९) इत्यत्र “अलोप" इति प्रममा-तपदस्प सत्पात् अधिकरणाम युक ग्ध, चतुर्धमामान्यनियमात् । तेन रा-नि म-श्रीप-माप्येषु अधिकरणस्य अनारमा टोप । (२) "पस्भितेऽतस्तद्वचनात् ३।३।४१ (४००) इत्यत्र मममा-तपदामावात नास्य अधिकरणार मफत्तम । चतुर्थसामान्यनियमात् । अत" भन्दप साकोसत्वात् च । सप्तमविरोपनियमात् । श्रीकण्ठभाप्ये अत्र पञ्चविताधिकरणस्म रचनाया दोष वक-य । परसूत्र अधिकम मत्या अधिकरणस्य अरमात् अत्रैव अधिकरणसमातिश्च । सप्तविंश तनिर्धारणाधिकरणम् ___ अत्र 'तनिरिणानियमस्तो याममतिबन्ध फलम्" ३।३।४२ (४०१) इति सूत्रस्य "तनिर्धारण' सात् अस्य 'तनिर्धारणाधिकरण" नाम । तत्र सर्वेषु मान्येषु अनेन पकेनैव सत्रेग पतराधिकरण रचितम् । महर-भास्कर-माप्यन्ये सप्तविशाधिकरणम् । रामानुज निवा-श्रीपति-माप्य सप्तदशाधिकरणम्, माध्यमाप्ये पञ्चविंशाधिकरणम् । भीकत माध्ये पदिशाधिकरगम्, तथा मममाप्ये पञ्चाधिकरण भवति । मन "तनिरिणानियम" "पृथगन्यमतिवन्ध" 'फलम्" इति प्रथमा-तपदात् अत्र अधिकरणारम्भ संगत एव, चतुर्थसामा यनियमात् । तथैव च सर्वेषु माप्येषु पृतम्, अत अन्न न फस्यामि दोप । अटाविंश प्रदानाधिकरणम् अम्र "प्रानवदेव तदुक्तम्” ३।३।४३ (४०२) इति सूत्रम्य 'मनइति शब्दात अम्य 'प्रदानाधिकरण” नाम । तत्र सर्वेषु मा येषु, एतेन एकेन स्त्रग एतदधिकरण रचितम् । अत्र तदुक्तम्' इति प्रयमान्तपदस्य सत्पात् अस्य अधिकरणारम्मकत्वं युक्तम्। વતુર્યસામાન્યનિયમાતા પર ફર્યસખત્યા બધિરજીય બારમ્મા, બવ બષિજળસમાણિજ संगता । अत्रापि न कस्यापि दोष । नविन लिंगभूयस्त्वाधिकरणम् अत्र “लिंगम्यस्त्मात् तद्धि वलीयस्तदपि" ३।३।४४ (४०३) इति सूत्रम 'लिलाम्यस्त्व"शात् अस्य "लिगम्यस्त्वाधिकरण” नाम । तत्र सर्वपु भाप्येषु अधिकरणम् भारतम् ।

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555