SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये तृतीयपाद -जनत्रिंश लिंगभूयस्त्वाधिकरणम् १५९ चतुशाधिकरणम् । रामानुज निम्बार्क-श्रीपति-माप्येषु तदीय-पोसाधिकरणम सूत्रत्रयमध्ये पद्धि द्वितीय सूत्रम् | माध्यमाप्ये तदीय-चतुविशाधिकरणस्य सूत्रत्रयमध्ये द्वितीय स्त्रम् । तष सत्रद्वयम्-- १। “आदरारोप" ३।३।४० (३९९) २। “पस्थितेऽतस्तवचनात्" ३३१४१ ३३१४१ (४००) अत्र (१) "आदरादलोप" ३३१४० (८९९) इत्यत्र “अलोप" इति प्रममा-तपदस्प सत्पात् अधिकरणाम युक ग्ध, चतुर्धमामान्यनियमात् । तेन रा-नि म-श्रीप-माप्येषु अधिकरणस्य अनारमा टोप । (२) "पस्भितेऽतस्तद्वचनात् ३।३।४१ (४००) इत्यत्र मममा-तपदामावात नास्य अधिकरणार मफत्तम । चतुर्थसामान्यनियमात् । अत" भन्दप साकोसत्वात् च । सप्तमविरोपनियमात् । श्रीकण्ठभाप्ये अत्र पञ्चविताधिकरणस्म रचनाया दोष वक-य । परसूत्र अधिकम मत्या अधिकरणस्य अरमात् अत्रैव अधिकरणसमातिश्च । सप्तविंश तनिर्धारणाधिकरणम् ___ अत्र 'तनिरिणानियमस्तो याममतिबन्ध फलम्" ३।३।४२ (४०१) इति सूत्रस्य "तनिर्धारण' सात् अस्य 'तनिर्धारणाधिकरण" नाम । तत्र सर्वेषु मान्येषु अनेन पकेनैव सत्रेग पतराधिकरण रचितम् । महर-भास्कर-माप्यन्ये सप्तविशाधिकरणम् । रामानुज निवा-श्रीपति-माप्य सप्तदशाधिकरणम्, माध्यमाप्ये पञ्चविंशाधिकरणम् । भीकत माध्ये पदिशाधिकरगम्, तथा मममाप्ये पञ्चाधिकरण भवति । मन "तनिरिणानियम" "पृथगन्यमतिवन्ध" 'फलम्" इति प्रथमा-तपदात् अत्र अधिकरणारम्भ संगत एव, चतुर्थसामा यनियमात् । तथैव च सर्वेषु माप्येषु पृतम्, अत अन्न न फस्यामि दोप । अटाविंश प्रदानाधिकरणम् अम्र "प्रानवदेव तदुक्तम्” ३।३।४३ (४०२) इति सूत्रम्य 'मनइति शब्दात अम्य 'प्रदानाधिकरण” नाम । तत्र सर्वेषु मा येषु, एतेन एकेन स्त्रग एतदधिकरण रचितम् । अत्र तदुक्तम्' इति प्रयमान्तपदस्य सत्पात् अस्य अधिकरणारम्मकत्वं युक्तम्। વતુર્યસામાન્યનિયમાતા પર ફર્યસખત્યા બધિરજીય બારમ્મા, બવ બષિજળસમાણિજ संगता । अत्रापि न कस्यापि दोष । नविन लिंगभूयस्त्वाधिकरणम् अत्र “लिंगम्यस्त्मात् तद्धि वलीयस्तदपि" ३।३।४४ (४०३) इति सूत्रम 'लिलाम्यस्त्व"शात् अस्य "लिगम्यस्त्वाधिकरण” नाम । तत्र सर्वपु भाप्येषु अधिकरणम् भारतम् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy