SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ १५८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः, चतुर्थसामान्यनियमात् हि शब्दस्य विधेयान्तरज्ञापनाच्च द्वादशविशेषनियमात् । रा-नि-श्रीश्रीप-च-भाष्येषु अधिकरणस्य अरचनाया दोष, नियमविरुद्धत्वात् । परसूत्रे अधिकरणस्य आरम्भ,तू अत्रैव अधिकरणसमाप्तिः । " चतुर्विशं सत्याद्यधिकरणम् अत्र “सैव हि सत्यादयः” ३।३।३८ (३९७) इति सूत्रस्य “सत्यादि."- पदात् अस्य “सत्याद्यधिकरण” नाम । तत्र शङ्कर भास्कर-मतेन एतत् चतुर्विशाधिकरणम्, रामानुज - निम्बार्कश्रीपति-मतेषु पञ्चदशाधिकरणम्, माध्यमतेन त्रयोविंशाधिकरणम्, श्रीकण्ठमतेन द्वात्रिंशाधिकरणम् । बल्लभ-मतेन त्रयोदशाधिकरणम् । शकर भास्कर-निम्बार्क-मध्य-श्रीकण्ठ-मतेपु अत्र एकमेव सूत्रम् । वल्लभ-मतेन तु सूत्रद्वयम् । श-भा-नि-म-श्री-व-भाष्येषु अत्र अधिकरणम् आरब्धम् । रा-श्रीप-मतद्वये तु अधिकरणं न आरब्धम् । तत्र रामानुज श्रीपति भाष्यये एतत् सूत्रं तदीय-पञ्चदशाधिकरणस्य सूत्रत्रयमध्ये तृतीय सूत्रम् । अत्र “सत्यादय” इति प्रथमान्तात् अधिकरणसम्भ युक्त, चतुर्थसामान्यनियमात् । हि-शब्दस्य विधेयान्तरत्वज्ञापनाच । द्वादशविशेषनियमात् । तेन रामानुज - श्री ति भाष्ययो. अधिकरणस्य अरचनायों दोष सञ्जातः । पञ्चविंशं कामाद्यधिकरणम् अत्र “कामादीतरत्र तंत्र चायतनादिभ्य " ३।३।३९ (३९८) इति सूत्रस्य “कामादि" - शब्दात् अस्य “कामाद्यधिकरण" नाम । तत्र वल्लम-माप्य भिन्नेषु सर्वेषु भाग्येषु अत्र अधिकरण रचितम् वल्लभभाज्ये एतत् सूत्र तदीद-त्रयोदशाधिकरणस्य सूत्रद्वयमध्ये द्वितीय सूत्रम् । शङ्कर भास्कर मतद्वये एतद्धि पञ्चविशाधिकरण, रामानुज- निम्बार्क-श्रीपति भाष्येषु तु षोडशाधिकरणम् । माध्यमते चतुविंशाधिकरणम् । तथैव श्रीकण्ठमते त्रयोविंशाधिकरणम् । शङ्कर भास्करश्रीकण्ठ-भाज्येषु अत्र एकमेव सूत्रं गृहीतम् । रामानुज - निन्चार्क -मध्य-श्रीपति भाष्येषु सूत्रत्रयम् इति विशेष । अत्र " कामादि" इति प्रथमान्तपदसत्त्वात् अत्र अधिकरणारम्भः संगत एव । चकारस्य न सोकक्षित्वसाधकत्वम् । चतुर्थसामान्यनियमात् षष्टविशेपनियमाच्च । वल्लभभाष्ये अधिकरणस्य अरचनाया दोष । परसूत्रे अधिकरणारम्भात् अत्र अधिकरणसमाप्ति । पड़विंशम् आदराधिकरणम् अत्र “आदरादलो५." ३|३|४० (३९९) इति सूत्रस्य “आदर”-शब्दात् अस्य "आदराधिकरण" नाम । तत्र शंकर-भास्कर-श्रीकण्ट-वल्लभ-भाप्येषु अधिकरणम् आरब्धम्, शिष्टेषु न । शंकर-भास्कर-वल्लभ-भाप्येषु अत्र सूत्रद्वयं गृहीतम् | श्रीकण्ठ-भाज्ये तु एतदेव एक सूत्रम् । शंकर भास्कर भाप्ययो पडविंशाधिकरणम् । श्रीकण्ठमाप्ये चतुर्विभाविकरणम् । बल्लभमाप्ये तु
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy