SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ १६० व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) तत्र शंकर-भास्कर-भाष्ययोः न सूत्राणि गृहीतानि, बल्लभभाण्ये तु दश सूत्राणि । अवशिष्टभाष्येषु एतदेव एक सूत्रं गृहीतम् । एवं च शंकर-भास्कर-भाष्ययोः ऊनत्रिंशाधिकरणम्, रामानुज-निवार्क-श्रीपति-भाव्येषु रविंशाधिकरणम्, माध्यभाष्ये सप्तविंशाधिकरणम्, श्रीकण्ठ-भाप्ये अष्टाविंशाधिकरणम् । वल्लभभाये तु सप्तदशाधिकरणम् । तानि नव सूत्राणि यथा १ । “लिंगभूयस्त्वात् तद्धि बलीय- ६। 'श्रुत्यादिबलीयस्त्वाच न बाधः" स्तदपि ३।३।४४ (४०३) ३।३१४९ (४०८) २। “पूर्व विकल्प प्रकरणात् स्यात् ७। “अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् क्रिया मानसवत्"३।३।४५(४०४) दृष्टश्च तदुक्तम्” ३।३।५० (४०९) ३ । “अतिदेशाच” ३।३।४६ (४०५) ८ । “न सामान्मादप्युपलब्धेम॒त्युवन्न ४ । “विद्यैव तु निर्धारणात्" ३।३।४७(४०६) हि लोकापत्ति” ३।३।५१ (४१०) ५। “दर्शनाच" ३।३।४८ (४०७) ९ । “परेण च शब्दस्य ताद्विध्य भूय स्त्वात् त्वनुबन्ध "३।३।५२(४११) अत्र ( १ ) "लिगभूयस्त्वात् तद्धि बलीयस्तदपि” ३।३।४४ (४०३) इत्थत्र “बलीय." तथा "तत्” इति प्रथमान्तपदद्वयसत्वात् अधिकरणारम्भ संगतः । चतुर्थसामान्यनियमात् । हि-अपि-शब्दो न वाधको, द्वादशविशेषनियमात् । तथैव कृतं सर्व. भाष्यकारैः। (२) "पूर्वविकल्५ प्रकरणात् स्यात् क्रिया मानसवत्" ३।३।४५ (४०४) इत्यत्र "पूर्वविकल्प.” तथा “क्रिया” इति प्रथमान्तपदद्वयसत्वात् अनापि अधिकरणामः सर्गतः । चतुर्थसामान्यनियमात । तथैव कृतं रा-नि-म-श्री-श्रीप-भाव्येषु । तथापि “स्यात्"-शब्द योगात् अर्थतः साकक्षित्वम् अन| भवत्येव । अत नास्य अधिकरणामकत्वम् । न च “चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तावमावित्वात्" २।३।१६ इति सूत्रे श-भा-नि-श्री-श्रीपभाष्येषु अधिकरणस्य आरमात् तस्य व्यभिचारः इति वाच्यम् । तत्र तु-शब्दस्य साकाक्षत्वबाधकत्वात् । नान्यत्रा कुपि अधिकसम्मत्या “स्थात्”-शब्दघटितसूत्रस्य अधिकरणामकत्वं दृष्टम् । अत. अत्र एकः नियमः कर्तव्य , येन अस्य विधेयत्वं स्यात् । स च नियम. વિમ્ મવતુ "तु-शब्दयुक्त-प्रथमान्तपदात् स्यात्-शब्दसत्वम् अधिकरणारम्भक म्"इति एकोनविंशः नियमः । __अत्र “पूर्वविकल्प” इति तु-वर्जित-प्रथमान्तपदात, तत्र स्यात्-शब्दयोगात् नात्र अधिकरणम् आरब्धम् । तेन रा-नि-म-श्री-श्रीप-भाष्यणा दोपः । न, वा "शमदमाधुपेतः स्यात् तथापि तु तदविधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात्" ३।३।२७ इति सूत्र व्यभिचारशका ? "तु-स्यात्'-दयो. साक्षात् योगाभावात् ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy