Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
व्यामगम्मत-ब्रह्मसूत्र भाष्यनिर्णयः य. पादः )
' "
१६२
परसूत्रे सप्तसु भाष्येषु अधिकरणारम्भात् अत्रैव अधिकरणसमाप्ति सगता । एवं च अत्र माध्वभाष्यस्य षट् दोषा, रा-नि- श्री - श्रीप - भाष्येषु प्रत्येकं एकैकः दोष ।
त्रिंशत् एकात्म्याधिकरणम्
अत्र “एक आत्मन शरीरे भावात् " ३/३/५३ (४१२ ) इति सूत्रस्य “एक आत्मन.” इति पदद्वयात् अस्य "एकात्म्याधिकरण” नाम । अत्र वल्लभभाप्य भिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्वम् । सूत्रद्वयं च तत्र गृहीतम् । तत्र शंकर - भास्कर श्रीकण्ठ-भाष्येषु त्रिंशन् अधिकरणम् । रामानुज-निम्बार्क - श्रीपति भाष्येषु एकविशति अधिकरणम् । माध्वभाष्ये पञ्चत्रिंश[ अधिकरणम् तथा बल्लभभाग्ये सप्तदशाधिकरणम् । तत्र इद सूत्रम् एतदधिकरणान्तर्ग दशसु सूत्रेषु दशम सूत्रम् । तच्च सूत्रद्वयम्
१ । “एक आत्मन शरीरे भावात् "
_३/३/५३ (४१२)
२ । “व्यतिरेकस्तदभावाभावित्वान्न तृपलब्धिवत्"
३।३/५४ (४१३)
अत्र ( १ ) “एक आत्मन शरीरे भावात् " ३३|५३ (४१३ ) इत्यत्र “एके" इति प्रथमः तपदसत्त्वात् अस्य अधिकरणारम्भकत्व युक्तम् । चतुर्थसामान्यनियमात् । बल्लभमाध्ये अधिकरणस्य अनारम्भात् दोष' ।
7
(२) "व्यतिरेकस्तदभावाभावित्वान्न तूपलब्धिवत्" ३/३/५४ (४१३ ) इत्यत्र “व्यति - रेक" इति प्रथमान्तपदसत्त्वेऽपि चतुर्थसामान्यनियमात् तु शब्दयोगाच्च नास्य अधिकरणारम्भकत्वम्. नवमविशेषनियमात् । वल्लभभाष्ये अधिकरणस्य रचनाया दोष । तंत्र एतत् सूत्र तदीयाष्टादशाधिकरणस्य सूत्रत्रयमध्ये प्रथम सूत्रम् । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अविकरणसमाप्ति युक्ता एव ।
एकत्रिंशत् अगावद्धाधिकरणम्
अत्र “अगावबद्धास्तु न शाखासु हि प्रतिवेदम् " ३/३/५५ (४१४) इति सूत्रस्य "अग, वद्धा" इति पदात् अस्य " अंगावबद्धाधिकरण" नाम । તંત્ર વહમ-માધ્યમિત્રેષુ सर्वेषु भाग्येषु सूत्रद्वयेन एतदधिकरण रचितम् । वल्लभभाष्ये एतत् सूत्र तदीयाष्टादशाधिकरणम्य सूत्रत्रयमध्ये द्वितीय सूत्रम् । तत्र शङ्कर भारत र श्रीकण्ठ-भाष्येषु एतद्धि एकत्रिंशद् अधिकरणम् । रामानुज-निम्बार्क - श्री निभायेषु द्वाविंशाधिकरणम् । माध्वभाज्ये तु पट्त्रिशद्रविकरणम् । तच्च सूत्रद्वयम्
१ । ' अगावऋद्धास्तु न शाखासु हि प्रतिवेदम् " २ | "मन्त्रादिवद वाऽविरोध "
३२२२५५ (४१४)
३|३|५६ (४१५)
तंत्र ( १ ) अगाववद्धास्तु न शाखासु हि प्रतिवेदम् " ३३५५ (४२४) इत्यन ". गावचा " इति प्रयमान्तान् अस्य अधिकरण रम्भकत्वं युक्तम् चतुर्यसामान्यनियमात्
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555