________________
व्यामगम्मत-ब्रह्मसूत्र भाष्यनिर्णयः य. पादः )
' "
१६२
परसूत्रे सप्तसु भाष्येषु अधिकरणारम्भात् अत्रैव अधिकरणसमाप्ति सगता । एवं च अत्र माध्वभाष्यस्य षट् दोषा, रा-नि- श्री - श्रीप - भाष्येषु प्रत्येकं एकैकः दोष ।
त्रिंशत् एकात्म्याधिकरणम्
अत्र “एक आत्मन शरीरे भावात् " ३/३/५३ (४१२ ) इति सूत्रस्य “एक आत्मन.” इति पदद्वयात् अस्य "एकात्म्याधिकरण” नाम । अत्र वल्लभभाप्य भिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्वम् । सूत्रद्वयं च तत्र गृहीतम् । तत्र शंकर - भास्कर श्रीकण्ठ-भाष्येषु त्रिंशन् अधिकरणम् । रामानुज-निम्बार्क - श्रीपति भाष्येषु एकविशति अधिकरणम् । माध्वभाष्ये पञ्चत्रिंश[ अधिकरणम् तथा बल्लभभाग्ये सप्तदशाधिकरणम् । तत्र इद सूत्रम् एतदधिकरणान्तर्ग दशसु सूत्रेषु दशम सूत्रम् । तच्च सूत्रद्वयम्
१ । “एक आत्मन शरीरे भावात् "
_३/३/५३ (४१२)
२ । “व्यतिरेकस्तदभावाभावित्वान्न तृपलब्धिवत्"
३।३/५४ (४१३)
अत्र ( १ ) “एक आत्मन शरीरे भावात् " ३३|५३ (४१३ ) इत्यत्र “एके" इति प्रथमः तपदसत्त्वात् अस्य अधिकरणारम्भकत्व युक्तम् । चतुर्थसामान्यनियमात् । बल्लभमाध्ये अधिकरणस्य अनारम्भात् दोष' ।
7
(२) "व्यतिरेकस्तदभावाभावित्वान्न तूपलब्धिवत्" ३/३/५४ (४१३ ) इत्यत्र “व्यति - रेक" इति प्रथमान्तपदसत्त्वेऽपि चतुर्थसामान्यनियमात् तु शब्दयोगाच्च नास्य अधिकरणारम्भकत्वम्. नवमविशेषनियमात् । वल्लभभाष्ये अधिकरणस्य रचनाया दोष । तंत्र एतत् सूत्र तदीयाष्टादशाधिकरणस्य सूत्रत्रयमध्ये प्रथम सूत्रम् । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अविकरणसमाप्ति युक्ता एव ।
एकत्रिंशत् अगावद्धाधिकरणम्
अत्र “अगावबद्धास्तु न शाखासु हि प्रतिवेदम् " ३/३/५५ (४१४) इति सूत्रस्य "अग, वद्धा" इति पदात् अस्य " अंगावबद्धाधिकरण" नाम । તંત્ર વહમ-માધ્યમિત્રેષુ सर्वेषु भाग्येषु सूत्रद्वयेन एतदधिकरण रचितम् । वल्लभभाष्ये एतत् सूत्र तदीयाष्टादशाधिकरणम्य सूत्रत्रयमध्ये द्वितीय सूत्रम् । तत्र शङ्कर भारत र श्रीकण्ठ-भाष्येषु एतद्धि एकत्रिंशद् अधिकरणम् । रामानुज-निम्बार्क - श्री निभायेषु द्वाविंशाधिकरणम् । माध्वभाज्ये तु पट्त्रिशद्रविकरणम् । तच्च सूत्रद्वयम्
१ । ' अगावऋद्धास्तु न शाखासु हि प्रतिवेदम् " २ | "मन्त्रादिवद वाऽविरोध "
३२२२५५ (४१४)
३|३|५६ (४१५)
तंत्र ( १ ) अगाववद्धास्तु न शाखासु हि प्रतिवेदम् " ३३५५ (४२४) इत्यन ". गावचा " इति प्रयमान्तान् अस्य अधिकरण रम्भकत्वं युक्तम् चतुर्यसामान्यनियमात्