Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
१६४ व्यासस मत-ब्रह्मसूत्रभाष्यनिणयः ( ३यः पादः) ___ अत्र "विकल्पः” इति प्रथमा-तपदात् अधिकरणार-भः संगच्छते । चतुर्थसामान्यनियमात् । परसूत्रे अविकरणारम्भात् अत्रैव अधिकरणसमातिः ।
५ञ्चत्रिंशत् काम्याधिगम् - अत्र "कायास्तु यथाकाम समुच्चीयरन् न वा पूर्वहेत्वभावात्" ३।३।६० (४१९) इति सूत्रस्य 'काम्या” इति पदात् अस्य “कायाधिकरण” नाम । तत्र शकर-भास्कर-मध्व-श्रीकण्ठ बल्लभ-भाष्येषु अधिकरणम् आरब्धम् रामानुज-निम्बार्क-श्रीपति-भाष्येषु तु न । शंकर-भास्कर श्रीकण्ठ-भाष्येषु एतद्धि पञ्चत्रिंशद् अधिकरण, माध्वभाष्ये चत्वारिशद् अधिकरणम् । बल्लभभाष्ये तु द्वाविशाधिकरणम् । रामानुज-नि पा-श्रीपति-नाध्ये तदीय-पञ्चविंशाधिकरणस्य सूत्रद्वयमध्ये एतद्धि द्वितीय सूत्रमेव भाति । तेन रामानुज-निम्बार्क-श्रीपति-भाष्येषु अधिकरणस्य अरचनाया दोष कल्प्यते ।
अत्र 'काम्या" इति प्रथमान्तपदात् अधिकरणार भ. युक्तः, चतुर्थसामान्यनियमात तु-वा-शब्दो नात्र बाधको द्वादश विशेषनियमात्, तथा अष्ठादशविशेषनियमात् । परसूत्रे सर्वसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति. युक्ता ।
- पत्रिंशत् यथाश्रयभवाधिकरणम् । अत्र "अगेषु यथाश्रयभाव" ३।३।६१ (४२०) इति सूत्रस्य “यथाश्रय भाव.” इति पदात् अस्य 'यथाश्रयमावाधिकरण” नाम । अत्र सर्वेषु भा'येषु अधिकरणार-म• कृतः । शकर-भास्कर-श्रीक०४-मायेषु एतत् पविशद् अधिकरणम् । रामानुज-निवार्क-श्रीपति-भाष्येषु पइविंशाधिकरणम्, माध्वभाष्ये एक चत्वारिंशद् अधिक रणम् बल्लभभाप्ये त्रयोविंशाधिकरणम् । तत्रापि शकर-भास्कर-रामानुज-निम्बार्क-श्रीकण्ठ-भाप्येषु अत्र पट् सूत्राणि गृहीतानि । माध्यभाग्ये पत्यारि सूत्राणि, श्रीपति बालभ-भाप्यद्वये तु सूत्रद्वयम् । तानि च पद सूत्राणि १ । 'अगेपु यथाश्रयमा"३।३।६१ (४२०/ ४ । गुणा साधारण्यश्रुतेश्च" ३१३।६४ (४२३) २ । 'शिष्टेश्च" ३।३।६२ (४२१) | ५ । "न वा तत्महमावाश्रुतेः" । 'समाहारात्” ३३६३ (४२२) | ६ । “दर्शनाच- ३३६६ (४२५)
अत्र ( १ ) “अगेपु यथाश्रयमाव" ३।३।६१ (४२०) इत्यत्र “यथाश्रयमाव" इति प्रथमान्तमदात् अस्य अधेिरणारम्भकरच सगतम् । चतुर्थमामान्यनियमात् ।
(२) 'शिष्टश्च' ३।३।६२ (४२१) इत्यत्र प्रथमा-तपदाभावात् च-काराच नास्य अधिकरणारत्वम् । चतुर्थ वामान्यनियमात् पष्ठविशेषनियमाच्च ।
(२) “समा रात्" ३।३।६३ (४२२) इत्यत्र प्रथमा-तपदाभावात् नास्य अधिकरणार मकस्यम् । चतुर्थसामान्यनियमात् । श्रीपति-
वभ-भाष्यद्वये अधिकरणस्य रचनाया दोष । अत्र श्रीरने पविगानिकर गन्. वल्लभस्य चतुर्विशाधिकरणम् ।
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555