Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 442
________________ १५२ व्याससम्मत-ब्रह्मसूत्र भाष्यनिर्णयः ( ३यः पादः ) भाप्ये सूत्रद्वय गृहीतम् । शङ्कर-भास्कर-श्रीकण्ठ-भाप्येषु एकादशाधिकरणम्, रामानुजनिम्बार्क-श्रीपति-भाष्येषु सप्तमम् अधिकरणम् । बल्लभ भाप्ये तदीयतृतीयाधिकरणस्य पटनु सूत्रेषु तृतीय सूत्रम् । तानि च त्रीणि सूत्राणि । १ । “सम्बन्धादेवमन्यत्रापि" ३।३।२० (३७९) ३ । “दर्शयति च" ३।३।२२ (३८१) २। “न वा विशेषात्" ३।३।२१ (३८०) अत्र ( १ ) “सम्बन्धादेवमन्यत्रापि” ३।३।२० (३७९) इत्यत्र "एवम्" इति प्रथमान्तपदसत्पात् अस्य अधिकरणारम्भकत्व युक्तम् चतुर्थसामान्यनियमात् । “अपि" पदम् अत्र न वाधकः, विधेयान्तरस्य ज्ञापनात्, द्वादाविशेषनियमात् । माध्वभाष्ये तथा वहभभाष्ये च अधिकरणस्य अकरणात् तयोरेन दोप. ।। (२) "न वा विशेषात्” ३।३।२१ (३८०) इत्यत्र प्रथमान्तपढाभावात् वा-शनयोगाच नास्य अधिकरणारम्भ करवम् । चतुर्थसामान्यनियमात, पठविशेषनियमाच । मानभाष्ये अधिकरणस्य रचनाया दोष । (३) "दर्शयति च” ३।३।२२ (३८१) इत्यत्र प्रथमान्तपदाभावात् च-उदयोगाच्च नास्य अधिकरणामकत्वम् । चतुर्थसामान्यनियमात्, ५४विशेषनियमाच्च । श्रीकण्ठमाप्ये अधिकरणस्य आरम्भात् दोषः । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति । बादशं संभृत्यधिकरणम् ___ अत्र “संभूतिधुव्यात्यपि चातः" ३।३।२३ (३८२) इति सूत्रस्य “संभृति" इति पदात् अन्य “संभृत्यधिकरण” नाम । अत्र वल्लभ-भाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्धम् । तत्र एतत् एकमेव सूत्र च गृहीतम् । वल्लभ-भाष्ये एतत् सूत्रं तदीयतृतीयाधिकरणस्य पट्सु सूत्रेषु १४ सूत्रम् । शकर-भास्कर-भाययोः एतद्धि द्वादशाधिकरणम् । रामानुजनिम्बार्क-श्रीपति-भाष्येषु अष्टमम् अधिकरणम् । माध्वभाण्थे चतुर्दशाधिकरणम् । श्रीकण्ठभाष्ये त्रयोदशाधिकरणम् । अत्र “संभृतिधुच्याती” इति प्रथमान्तपदात् अत्र अधिकरणारम्भः युक्तः । पृथक विधेयत्वात् च-कारस्य तथा “अपि अत" पदयोरपि तदवाधकत्वम् । चतुर्थसामान्यनियमात्, पष्ठविशेषनियमाच । बल्लभभाष्ये तदकरणात् दोष वक्तव्यः । परसूत्रे सर्वेषु भाग्येषु अधि. करणस्य आरब्धत्वात् अत्रैव अधिकरणसमाप्ति युक्ता । त्रयोदशं पुरुषविधाधिकरणम् ___ अत्र "पुरुषविद्यायामिव चेतरेषामनानानात्" ३।३।२४ (३८३) इति सूत्रस्य “पुरुषવિદ્યાયા” ફતિ પદ્ધતિ મય “પુરુષવિદ્યાધિરણ” નામ . તત્ર સર્વેષ માળેષ જીતેન ન

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555