SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ १५२ व्याससम्मत-ब्रह्मसूत्र भाष्यनिर्णयः ( ३यः पादः ) भाप्ये सूत्रद्वय गृहीतम् । शङ्कर-भास्कर-श्रीकण्ठ-भाप्येषु एकादशाधिकरणम्, रामानुजनिम्बार्क-श्रीपति-भाष्येषु सप्तमम् अधिकरणम् । बल्लभ भाप्ये तदीयतृतीयाधिकरणस्य पटनु सूत्रेषु तृतीय सूत्रम् । तानि च त्रीणि सूत्राणि । १ । “सम्बन्धादेवमन्यत्रापि" ३।३।२० (३७९) ३ । “दर्शयति च" ३।३।२२ (३८१) २। “न वा विशेषात्" ३।३।२१ (३८०) अत्र ( १ ) “सम्बन्धादेवमन्यत्रापि” ३।३।२० (३७९) इत्यत्र "एवम्" इति प्रथमान्तपदसत्पात् अस्य अधिकरणारम्भकत्व युक्तम् चतुर्थसामान्यनियमात् । “अपि" पदम् अत्र न वाधकः, विधेयान्तरस्य ज्ञापनात्, द्वादाविशेषनियमात् । माध्वभाष्ये तथा वहभभाष्ये च अधिकरणस्य अकरणात् तयोरेन दोप. ।। (२) "न वा विशेषात्” ३।३।२१ (३८०) इत्यत्र प्रथमान्तपढाभावात् वा-शनयोगाच नास्य अधिकरणारम्भ करवम् । चतुर्थसामान्यनियमात, पठविशेषनियमाच । मानभाष्ये अधिकरणस्य रचनाया दोष । (३) "दर्शयति च” ३।३।२२ (३८१) इत्यत्र प्रथमान्तपदाभावात् च-उदयोगाच्च नास्य अधिकरणामकत्वम् । चतुर्थसामान्यनियमात्, ५४विशेषनियमाच्च । श्रीकण्ठमाप्ये अधिकरणस्य आरम्भात् दोषः । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति । बादशं संभृत्यधिकरणम् ___ अत्र “संभूतिधुव्यात्यपि चातः" ३।३।२३ (३८२) इति सूत्रस्य “संभृति" इति पदात् अन्य “संभृत्यधिकरण” नाम । अत्र वल्लभ-भाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्धम् । तत्र एतत् एकमेव सूत्र च गृहीतम् । वल्लभ-भाष्ये एतत् सूत्रं तदीयतृतीयाधिकरणस्य पट्सु सूत्रेषु १४ सूत्रम् । शकर-भास्कर-भाययोः एतद्धि द्वादशाधिकरणम् । रामानुजनिम्बार्क-श्रीपति-भाष्येषु अष्टमम् अधिकरणम् । माध्वभाण्थे चतुर्दशाधिकरणम् । श्रीकण्ठभाष्ये त्रयोदशाधिकरणम् । अत्र “संभृतिधुच्याती” इति प्रथमान्तपदात् अत्र अधिकरणारम्भः युक्तः । पृथक विधेयत्वात् च-कारस्य तथा “अपि अत" पदयोरपि तदवाधकत्वम् । चतुर्थसामान्यनियमात्, पष्ठविशेषनियमाच । बल्लभभाष्ये तदकरणात् दोष वक्तव्यः । परसूत्रे सर्वेषु भाग्येषु अधि. करणस्य आरब्धत्वात् अत्रैव अधिकरणसमाप्ति युक्ता । त्रयोदशं पुरुषविधाधिकरणम् ___ अत्र "पुरुषविद्यायामिव चेतरेषामनानानात्" ३।३।२४ (३८३) इति सूत्रस्य “पुरुषવિદ્યાયા” ફતિ પદ્ધતિ મય “પુરુષવિદ્યાધિરણ” નામ . તત્ર સર્વેષ માળેષ જીતેન ન
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy