________________
वीयाध्याये तृतीयपाद -एकादश सम्बन्ध धिकरणम् १५१ मत्र (१) "आत्मगृहीतिरितरवदुतात" ३।३।१६ (३७५) इत्यत्र “आमगृहीति" इति प्रथमा-d५-त् अन्य अधिकरपार मफत्व युक्तम् । चतुर्वसामान्यनियमात् । रा नि-श्री-श्रीपमायेषु अभिकरणम्य भरननाया दोप । सममत्स्यकत्वेऽपि नियमविरुद्धवाद ।
(२) “मन्वयादिति चेत् स्यादपधारणात्" ३।३।१७ (३७६) इत्या प्रथमान्तपदाभापात् “ति चेत" इत्यादि पसत्याच नास्य अधिकरणार मफत्वम् । चतुर्यसामान्यનિયમીત, પદ્ધવિરોપનિયમાશ | જનવિનિયમોપિ મન અધિકાર માથે | પરત सर्वसम्मत्या अधिकरपारमात् भव अधिकर५ममाप्ति । अन मन भावमाप्ये सदी4दशमाधिकरण-रचमात् ठोप ।
नम कायस्यानाधिकरणम् अन कार्यान्यानादपूर्वम्" ३।३।१८ (३७७) इति सूत्रस्य "कास्यानात्" इति पाद अम्य “फायर्यायानाधिकरण" नाम । अन्न पलममिन्ने सर्व भाप्यकार एतेन एकेन सूत्रेण पतद् अधिकरण रचितम् । ममाप्ये तु अत्र पट् सूत्राणि गृहीतानि । तत्र मान-श्रीकण्ठ-भाप्येष नवमम् अधिकरणम्, रामानुज-निश्वार्क-श्रीपति-माप्येषु पञ्चमम् अघिफरणम् । माध्यमाये ५काशाधिकरणम् । पालममाप्ये तृतीयाधिकरणम् । ___अत्र "अपूर्वम्” इति प्रभमान्तपदात् अस्म अधिकरणामार युक, पतुर्यसामान्यનિયમાન પર સર્ચમબન્યા બધિરળ કારખાનું અવ વિવરણસમાલિપિ સારો !
दशम समानाधिकरणम् अत्र "समान एवं चामेवात्" ३।३।१९ (३७८) इति सूत्रस्य 'समान" इति पदात् अस्य "समानाधिकरण” नाम । तत्र शर-भास्कर-श्रीकप-माप्येषु एतत् सूत्रं तदीमक्समाधि फरणस्य एकमेव सूत्रम् । रामानुज निमार्फ-श्रीपति-माप्ये लीयपठाधिकरणस्य एतच तथैव एकमेव सूत्रम् । माबमाप्यस्य द्वादशाधिकरणस्य सुभायमध्ये प्रथम सत्रम् । तेन पलम मिनेषु सर्वेषु मायेच अनेन अधिकरण रचितम्, केवल पलमभाप्ये तदीयतृतीयाधिकरणस्य पसु सूत्रपु एतद्रि द्वितीयं सूत्रम् । तेनान अधिकरणस्य भरचनायो मलममाप्यस्यैव दोष ।
अन समान" "एवम्” इति मथमा-तद्वयस्य सत्पात् अस्य अधिकरणार मकत्वं युफमेव । चतुर्थसामान्यनियमात् । फारम विमान्यत्वोधनात् न पाचकत्वम् । द्वादशाविरोपनियमात् ।
एकादसम्मन्धाधिकरणम् अत्र 'सम्बन्धादेवमन्यत्रापि” ३।३।२०, (३७९) इति सूत्रस्प "समन्यात्" इति पनात् अम्प "सम्म धाधिकरण” नाम । मत्र मध्व-लम-मान्य-मिने सर्वत्र भाष्येषु अधिकरण रचितम् । तत्र शकमाकर-रामानुज-निवार्क-श्रीपति-मायेषु सूझत्रय हीतम् । श्रीकण्ठ।