________________
१५०
व्याससम्मत-ब्रह्मसूत्रभाप्यनिर्णय. ( इयः पादः) इति पदात् अस्य “आध्यानाधिकरणं" नाम । तत्र शंकर-भास्कर-मध्व-भाप्ये मूत्रद्वयं गृहीतम् । माध्वभाष्ये एतत् तु अटमम् अधिकर गम् । श्रीकण्ठभाप्ये चत्वारि सूत्राणि गृहीतानि, तत्रापि एतत् अटमम् अधिकरणम् । रो नि-श्रीप-व-भाष्येषु अधिकरणं नारव्यम् । त[ रामानुज-माप्ये तथा निम्बार्क-माये श्रीपतिभाष्ये च एतत् सूत्रं तदीयचतुर्थाधिकरणस्य सप्त सूत्रेषु चतुर्थं सूत्रम् । वल्लभभाये तु तदीयप्रथमाधिकरणस्य पञ्चायु सूत्रेषु चतुर्दशं सूत्रम् । घि सूत्राद्वयम् १ । “आध्यानाय प्रयोजनाभावात्"
३।३।१४ (३७३) २ । "आत्मशादाच
३।३।१५ (३७४) अब 'आध्यानाय प्रयोजनाभावात्" ३।३।१४ (३७३) इत्या प्रथमान्तपदाभावात् नास्य अधिकरणार मकव युक्तम् । तथापि तस्य अहनीयवात् तथा पूर्वाधिकरणत विषयश्रुतिभेदात् पञ्चमसामान्यनियम त्. एकादशविशेषनियमाच्च तत् युक्तमेव । तेन "पुरु५.” "अर्थातय." इत्येवं प्रथमान्तपदमध्याहर्तव्य भवति । यद्यपि अधिकरणस्य आरम्भे मतभेदस्य समसख्यक, चत्वारि
आरम्भानुकूलानि, चत्वारि च आरम्भप्रतिकुलानि, तथापि रा-नि-श्रीप-भाष्ये सह वल्लभ-भाप्यस्य यादृशम् अनैक्य, ताम् अनैक्य नात्र दृश्यते । तेन आरमप्रतिकूलपक्षेऽपि मतानक्यात् तत्पक्षस्य दुर्वलत्यमेव भवति । ततश्च रामानुजादीना भाप्येष विषयश्रुते अभेदात्। शङ्करदीना तु भाष्येषु तस्या भेदात् यथा तत्र ज्ञातव्यबाहुल्यं, तथा न रामानुजादीना भाप्येषु दृश्यते, अत. अत्र रा-नि-श्रीप-व-भाष्याणाम् अधिकरणस्य अरचनाया दुष्टत्वकल्पनं युक्तम् ।
(२) "आत्मशब्दाच” ३।३।१५ (३७४) इत्यत्र प्रथमान्तपदभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् । च-योगाच तथा पटविशेषनियमात् । परसूत्रे चतुएं भाष्येषु अधिकरणार भात् अत्रैव अधिकरणसमाति: सगच्छते ।
अष्टमम् आत्मगृहीत्यधिकरणम् अत्र "आत्मगृहीतिरितरवदुतरात्" ३।३।१६ (३७५) इति सूत्रस्य "आत्मगृहीति"पदात् अस्य "आत्मगृहीत्यधिकरण” नाम । तत्र शङ्कर-भास्कर-मध्व-भल्लभ-भाष्येषु अधिकरणम् आरब्धम् । शङ्कर-भास्कर-वल्लभ-भाव्येषु सूत्रद्वयं गृहीतम्, माध्वभाष्ये तु एकमेव सूत्रम् । शङ्कर-मास्करयो. अष्टमम् अधिकरणम्, मध्वस्य नवमाधिकरणम् । वल्लभस्य तु द्वितीयम् अधिकरणम् । रामानुज-निवार्क-श्रीकण्ठ-श्रीपति-भाप्येषु अधिकरण न आर०धम् । तत्र रामानुजनिवार्क-श्रीपति-माप्येषु एतत् सूत्रं तदीयचतुर्थाधिकरणस्य सप्तसु सूत्रेषु पष्ट सूत्रम्, श्रीकण्ठथे तु तदीयाटमाधिकरणस्य चतुएं सूत्रेषु तृतीय सूत्रम् । तत् च सूत्रद्वयम् । १ । “आत्मगृहीतिरितरवदुत्तरात्"
३।३।१६ (३७५) . २ । “अन्वयादिति चेत् स्यादवधारणात्" ३।३।१७ (३७६)