Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
१५०
व्याससम्मत-ब्रह्मसूत्रभाप्यनिर्णय. ( इयः पादः) इति पदात् अस्य “आध्यानाधिकरणं" नाम । तत्र शंकर-भास्कर-मध्व-भाप्ये मूत्रद्वयं गृहीतम् । माध्वभाष्ये एतत् तु अटमम् अधिकर गम् । श्रीकण्ठभाप्ये चत्वारि सूत्राणि गृहीतानि, तत्रापि एतत् अटमम् अधिकरणम् । रो नि-श्रीप-व-भाष्येषु अधिकरणं नारव्यम् । त[ रामानुज-माप्ये तथा निम्बार्क-माये श्रीपतिभाष्ये च एतत् सूत्रं तदीयचतुर्थाधिकरणस्य सप्त सूत्रेषु चतुर्थं सूत्रम् । वल्लभभाये तु तदीयप्रथमाधिकरणस्य पञ्चायु सूत्रेषु चतुर्दशं सूत्रम् । घि सूत्राद्वयम् १ । “आध्यानाय प्रयोजनाभावात्"
३।३।१४ (३७३) २ । "आत्मशादाच
३।३।१५ (३७४) अब 'आध्यानाय प्रयोजनाभावात्" ३।३।१४ (३७३) इत्या प्रथमान्तपदाभावात् नास्य अधिकरणार मकव युक्तम् । तथापि तस्य अहनीयवात् तथा पूर्वाधिकरणत विषयश्रुतिभेदात् पञ्चमसामान्यनियम त्. एकादशविशेषनियमाच्च तत् युक्तमेव । तेन "पुरु५.” "अर्थातय." इत्येवं प्रथमान्तपदमध्याहर्तव्य भवति । यद्यपि अधिकरणस्य आरम्भे मतभेदस्य समसख्यक, चत्वारि
आरम्भानुकूलानि, चत्वारि च आरम्भप्रतिकुलानि, तथापि रा-नि-श्रीप-भाष्ये सह वल्लभ-भाप्यस्य यादृशम् अनैक्य, ताम् अनैक्य नात्र दृश्यते । तेन आरमप्रतिकूलपक्षेऽपि मतानक्यात् तत्पक्षस्य दुर्वलत्यमेव भवति । ततश्च रामानुजादीना भाप्येष विषयश्रुते अभेदात्। शङ्करदीना तु भाष्येषु तस्या भेदात् यथा तत्र ज्ञातव्यबाहुल्यं, तथा न रामानुजादीना भाप्येषु दृश्यते, अत. अत्र रा-नि-श्रीप-व-भाष्याणाम् अधिकरणस्य अरचनाया दुष्टत्वकल्पनं युक्तम् ।
(२) "आत्मशब्दाच” ३।३।१५ (३७४) इत्यत्र प्रथमान्तपदभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् । च-योगाच तथा पटविशेषनियमात् । परसूत्रे चतुएं भाष्येषु अधिकरणार भात् अत्रैव अधिकरणसमाति: सगच्छते ।
अष्टमम् आत्मगृहीत्यधिकरणम् अत्र "आत्मगृहीतिरितरवदुतरात्" ३।३।१६ (३७५) इति सूत्रस्य "आत्मगृहीति"पदात् अस्य "आत्मगृहीत्यधिकरण” नाम । तत्र शङ्कर-भास्कर-मध्व-भल्लभ-भाष्येषु अधिकरणम् आरब्धम् । शङ्कर-भास्कर-वल्लभ-भाव्येषु सूत्रद्वयं गृहीतम्, माध्वभाष्ये तु एकमेव सूत्रम् । शङ्कर-मास्करयो. अष्टमम् अधिकरणम्, मध्वस्य नवमाधिकरणम् । वल्लभस्य तु द्वितीयम् अधिकरणम् । रामानुज-निवार्क-श्रीकण्ठ-श्रीपति-भाप्येषु अधिकरण न आर०धम् । तत्र रामानुजनिवार्क-श्रीपति-माप्येषु एतत् सूत्रं तदीयचतुर्थाधिकरणस्य सप्तसु सूत्रेषु पष्ट सूत्रम्, श्रीकण्ठथे तु तदीयाटमाधिकरणस्य चतुएं सूत्रेषु तृतीय सूत्रम् । तत् च सूत्रद्वयम् । १ । “आत्मगृहीतिरितरवदुत्तरात्"
३।३।१६ (३७५) . २ । “अन्वयादिति चेत् स्यादवधारणात्" ३।३।१७ (३७६)
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555